SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पंचमो खंधो उद्दाइत्ता तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया। तं एस णं गोसाला ! से तिलर्थभए निष्फन्ने, नो अनिष्फन्नमेव । ते य सत्त तिलपुष्फजीवा उदाइत्ता-उद्दाइत्ता एयस्स चेव तिलथंभयस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया। एवं खलु गोसाला! वणस्सइकाइया पउट्टपरिहारं परिहरंति"। तए णं से गोसाले मंखलिपुत्ते मम एवमाइक्खमाणस्स-जाव-परूवेमाणस्स एयमझें नो सद्दहइ, नो पत्तियइ, नो रोएइ, एयमढें असहहमाणे अपत्तियमाणे अरोएमाणे जेणेव से तिलथंभए तेणेव उवागच्छइ, उवागच्छित्ता ताओ तिलथंभयाओ तं तिलसंगलियं खुड्डा, खुडित्ता करयलंसि सत्त तिले पप्फोडे । तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खल सव्वजीवा वि पउट्टपरिहारं परिहरंति--एस गं गोयमा! गोसालस्स मंखलिपुत्तस्स पउने, एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पण्णत्ते । गोसालस्स तेयलेस्सासंपत्ती तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छठेछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ पगिज्झियपगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे बिहरइ । तए णं से गोसाले मंखलिपुत्ते अंतों छण्हं मासाणं संखित्तविउलतेयलेसे जाए। सव्येसि भूयाणं, सबात उबढाइंसु। तए दिसाचरा अविहं में महावीरकहियं गोसालस्स अजिणत्तं तए णं तस्स गोसालस्स मंखलिपुत्तस्स अण्णदा कदायि इमे छ दिसाचरा अंतियं पाउभवित्था, तं जहा-साणे, कलंदे, कणियारे, अच्छिदे, अग्गिवेसायणे, अज्जुणे, गोमायुपुत्ते । तए णं तं छ दिसाचरा अट्टविहं पुव्वगयं मग्गदसमं सहि-सएहि मतिदसणेहिं निज्जूहंति, निज्जूहित्ता गोसालं मंखलिपुत्तं उबढाइंसु । तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सम्वेसि पाणाणं, सङ्केसि भूयाणं, सर्वेसि जीवाणं, ससि सत्ताणं इमाई छ अणइक्कमणिज्जाइं वागरणाई वागरेति, तं जहा-- लाभं अलाभं सुहं दुक्खं, जीवियं मरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए नगरीए अजिणे जिणप्पलाबी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असव्वण्णू सव्वण्णुप्पलावी, अजिणे जिणसई पगासेमाणे विहरइ, तं नो खलु गोयमा! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी, अरहा अरहप्पलावी, केवली केवलिप्पलावी, सव्वण्ण सव्वण्णुप्पलावी, जिणे जिणसई पगासेमाणे विहरइ, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असवण्णू सव्वण्णुप्पलावी, अजिणे जिणसई पगासेमाणे विहरइ। तए णं सा महतिमहालया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतिए एयमढं सोच्चा निसम्म हट्ठतुट्ठा समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता जामेव दिसं पाउम्भूया तामेव दिसं पडिगया। हप्पलावी, अकेवलप्पलावी, अरहा जिणप्पलावी, गोसालस्स अमरिसो ७१. तए णं सावत्थोए नगरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-परूवेइ-- जण्णं देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी-जाव-जिणे जिणसई पगासेमाणे विहरइ तं मिच्छा । समणे भगवं महावीरे एवमाइक्खइ-जाव-परवेइ--एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखलो नाम मंखे पिता होत्था। तए णं तस्स मंखस्स एवं चेव तं सव्वं भाणियव्वं-जाव-अजिणे जिणसई पगासेमाणे विहरइ, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी-जावविहरइ, गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी-जाव-विहरइ, समणे भगवं महावीरे जिणे जिणप्पलावी-जाव-जिणसई पगासेमाणे विहर। तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमढें सोच्चा निसम्म आसुरुते रुठे कुविए चंडिक्किए मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ, पच्चोरुहित्ता सात्थि नर मज्झमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छद, उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिबुडे महया अमरिसं वहमाणे एवं वावि विहरइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy