________________
आजीवियतित्थर-गोसालवकहाणयं
३९९
महावीरेण गोसालरक्खणत्थं सीयलेस्सानिसिरणं तए ण अहं गोयमा! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स उसिणतेयपडिसाहरणट्ठयाए एत्थ गं अंतरा सोयलियं तेयलेस्सं निसिरामि, जाए सा ममं सोयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स उसिणा तेयलेस्सा पडिहया। नए गं से देसियायणे बालतवस्सी ममं सोयलियाए तेयलेस्साए साउसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगस्स किचि आबादं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता साउसिणं तेयलेस्सं पडिसाहरइ, पडिसाहरिता ममं एवं
ण ता गोसालस्स मंखलिपुत्तस्स सरीर.
वय वा अकीरमाणं पासित्ता साSA
वयासी-“से गतमेयं भगवं!
मुणिए ? उदाह माला ! वेसियामा तुम दोच्चं पिता! तव अणुकपणाए तेयलेस्साए वायलेस्सं पडिहर
आाति, ना व वय
तए णं गोसाले मंखलिपुत्ते ममं एवं वयासी--"किं णं भंते ! एस जयासिज्जायरए तुन्भे एवं वयासी--से गतमेयं भगवं! गतगतमेयं भगवं?" तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी--'तुमं णं गोसाला! वेसियायणं बालतवस्सि पाससि, पासित्ता ममं अंतियाओ सणियं-सणियं पच्चोसक्कसि, जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि, उवागच्छित्ता वेसियायणं बालतस्सि एवं वयासीकिं भवं मुणी? मुणिए? उदाहु जयासेज्जायरए? तए णं से बेसियायणे बालतवस्सी तव एयमझें नो आढाति, नो परिजाणति, तुसिणीए संचिट्ठइ । तए णं तुम गोसाला ! वेसियायणं बालतवस्सि दोच्चं पि तच्चं पि एवं वयासी--किं भवं मणी? मुणिए ? उदाहु जयासेज्जायरए? तए णं से वेसियायणे बालतवस्सी तुम दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरत्ते-जाव-पच्चोसक्कति, पच्चीसक्कित्ता तव वहाए सरीरगंसि तेयलेस्सं निस्सिरइ। तए णं अहं गोसाला ! तव अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स उसिणतेयपडिसाहरणट्टयाए एत्थ णं अंतरा सोयलियं तेयलेस्स निसिरामि, जाए सा ममं सोयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स उसिणा तेयलेस्सा पडिहया। तए णं से वेसियायणे बालतवस्सी ममं सोयलियाए तेयलेस्साए साउसिणं तेयलेस्सं पडिहयं जाणित्ता तव य सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता साउसिणं तेयलेस्सं पडिसाहरति, पडिसाहरित्ता ममं एवं वयासी--से गतमेयं भगवं! गत-गतमयं भगवं!"
अहं गोसाय पि एवं वृत्त एवं वयासी
तेउलेस्सासंपादणोवाया ६७ तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयम सोच्चा निसम्म भीए तत्थे तसिए उद्विग्गे संजायभए ममं वंदइ नमसइ,
वंदित्ता नमंसित्ता एवं वयासी--"कहण्णं भंते ! संखित्तविउलतेयलेस्से भवति ?" तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी--जेणं गोसाला! एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं ठळंछठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ पगिज्झिय-पगिजिमय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरई। से णं अंतो छह मासाणं संखित्तविउलतेयलेस्से भवइ। तए णं से गोसाले मंखलिपुत्त ममं एयमढं सम्मं विणएणं पडिसुणेति ।
महावीरकहियं तिलथंभय-नित्ति जाणिऊण गोसालस्स अवक्कमणं तए णं अहं गोयमा ! अण्णदा कदायि गोसालेणं मखलिपुत्तेणं सद्धि कुम्मग्गामाओ नगराओ सिद्धत्थग्गामं नगरं संपढिए विहाराए । जाहे य मो तं देसं हन्वमागया जत्थ णं से तिलर्थभए, तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी--"तुब्भे गं भंते ! तदा मम एवमाइक्खह-जाव-परूवेह--'गोसाला! एस णं तिलथंभए निष्फज्जिस्सइ, नो न निप्फज्जिस्सइ । एते य सत्त तिलपुप्फजीवा उद्दाइत्ता-उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाइस्संति' तण्णं मिच्छा। इमं च णं पच्चक्खमेव दीसह--एस णं से तिलथंभए नो निप्फन्ने, अन्निप्फन्नमेव । ते य सत्त तिलपुष्फजीवा उद्दाइत्ता-उद्दाइत्ता नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया।" तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी--"तुम णं गोसाला ! तदा मम एवमाइक्खमाणस्स-जाव-परूवमाणस्स एयमझें नो सद्दहसि, नो पत्तियसि, नो रोएसि, एयमढें असद्दहमाणे, अपत्तियमाणे, अरोएमाणे, ममं पणिहाए 'अयण्णं मिच्छावादी भवउ' त्ति कटु ममं अंतियाओ सणियं-सणियं पच्चोसक्कसि, पच्चोसक्कित्ता जेणेव से तिलथंभए तेणेव उवागच्छसि, उवागच्छित्ता तं तिलथंभगं सलेट्ठयायं चेव उप्पाडेसि, उप्पाडेत्ता एगंतमंते एडेसि । तक्खणमेत्तं गोसाला ! दिव्वे अब्भवद्दलए पाउन्भूए । तए णं से दिवे अब्भवलए खिप्पामेव पतणतणाति, खिप्पामेव पविज्जयाति, खिप्पामेव नच्चोदगं णातिमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासंति, जेण से तिलथंभए आसत्थे पच्चायाते बद्धभूले, तत्थेव पतिदिए । ते य सत्त तिलपुष्फजीवा उद्दाइत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org