SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ३९८ धम्मकहाणुओगे पंचमो खंधो भविस्सतीति कटु कोल्लाए सण्णिवेसे सबिभतरबाहिरिए ममं सव्वओ समंता मग्गण-गवेसणं करेइ, ममं सब्वओ समंता मग्गणगवसणं करेमाणे कोल्लागस्स सण्णिवेसस्स बहिया पणियभूमीए मए सद्धि अभिसमण्णागए। तए णं से गोसाले मंखलिपुत्ते हट्टतुठे मम तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता ममं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी--"तुन्भे गं भंते ! मम धम्मायरिया, अहण्णं तुब्भं अंतेवासी"। तए णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमह्र पडिसुणेमि। तए णं अहं गोयमा! गोसालेणं मखलिपुत्तेणं सद्धि पणियभूमीए छव्वासाई लाभं अलाभं सुहं दुक्खं सक्कारमसक्कारं पच्चणुब्भवमाणे अणिच्चजागरियं विहरित्था । तिलथंभयनिष्फत्तिविसए भगवओ वयणे गोसालस्स अस्सद्धा ६४ तए णं अहं गोयमा! अण्णया कदायि पढमसरदकालसमयंसि अप्पट्टिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धि सिद्धत्थगामाओ नगराओ कुम्मगाम नगरं संपट्ठिए विहाराए। तस्स णं मिद्धत्थगामस्स नगरस्स कुम्मगामस्स नगरस्स य अंतरा, एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव-अतीव उवसोभेमाणे-उवसोभेमाणे चिट्टइ। तए गं से गोसाले मंखलिपुत्ते तं तिलथंभग पासइ, पासित्ता ममं वंद्रइ नमसइ, वंदित्ता नमंसित्ता एवं वयाती--"एस णं भंते ! तिलथंभए कि निप्फज्जिस्सइ नो निप्फज्जिस्सइ ? एए य सत्त तिलपुष्फजीवा उद्दाइत्ता-उद्दाइत्ता कहि गछिहिति ? कहि उववजिहिति?" तए णं अहं गोयमा! गोसालं मखलिपुत्तं एवं वयासी--"गोसाला! एस णं तिलथंभए निप्फज्जिस्सइ, नो न निप्फज्जिस्सइ। एते य सत्ततिलपुप्फजीवा उद्दाइत्ता-उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाइस्संति। तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमढें नो सद्दहइ, नो पत्तियइ, नो रोएइ, एयमठें असद्दहमाणे, अपत्तियमाणे, अरोएमाणे, ममं पणिहाए 'अयं णं मिच्छावादी भव' त्ति कटु ममं अंतियाओ सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव से तिलथंभए तेणेव उवागच्छइ, उवागच्छित्ता तं तिलथंभगं सलेट्ठयायं चेव उप्पाडेइ, उप्पाडेत्ता एगते एडेइ। तक्खणमेत्तं च गं गोयमा! दिब्वे अब्भवद्दलए पाउन्भए। तए णं से दिव्वे अभवद्दलए खिप्पामेव पतणतणाति, खिप्पामेव पविज्जयाति, खिप्पामेव नच्चोदगं णातिमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासति, जेण से तिलयंभए आसत्थे पच्चायाते बद्धमूले, तत्थेव पतिट्टिए। ते य सत्त तिलपुप्फजीवा उद्दाइत्ता-उद्दाइत्ता तस्सेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता। गोसालवयणकुद्धण वेसियायणबालतवस्सिणा गोसालस्सुवरि तेयलेस्सानिसिरणं ६५ तए णं अहं गोयमा! गोसालेणं मंखलिपुत्तेणं सद्धि जेणेव कुम्मग्गामे नगरे तेणेव उवागच्छामि । तए णं तस्स कुम्मग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छळंद्रेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिजिमय पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ। आइच्चतेयतवियाओ य से छप्पदीओ सत्वओ समंता अभिनिस्सवंति, पाण-भूय-जीव-सत्तदयट्ठयाए च णं पडियाओ-पडियाओ तत्थेव-तत्थेव भुज्जो-भुज्जो पच्चोरूभेइ। तए णं से गोसाले मंखलिपुत्ते बेसियायणं बालतस्सि पासइ, पासित्ता ममं अंतियाओ सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता जेणव वेसियायणे बालतवस्सी तेणेव उवागच्छइ, उवागच्छित्ता वेसियायणं बालतस्सि एवं वयासी--"कि भवं मुणी? मणिए ? उदाहु जयासेज्जायरए?" तए णं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमठें नो आढाति, नो परियाणति, तुसिणीए संचिह। तएणं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि दोच्चं पि तच्च पि एवं वयासी-"किं भवं मुणी? मुणिए ? उदाह जयासेज्जायरए ?" तए णं से बेसियायणे बालतबस्सी गोसालेणं मंखलिपुत्तेणं दोच्चं पि तच्चं पि एवं बुत्ते समाणे आसुरुत्ते ग्ठे कुविए चंडिक्किए मिसिमिसेमाणे आयावणभूमीओ पच्चोरुभइ, पच्चोरुभित्ता तेयासमुग्धाएणं समोहण्णइ, समोहपिणत्ता सत्तटुपयाई पच्चोसक्कइ, पच्चीसक्कित्ता गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy