SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ आजीवियतित्थर-गोसालकहाणयं गिहंसि तहारवे साधू साधुरूवे पडिलाभिए समाणे इमाई पंच दिव्वाइं पाउन्भूयाई, तं जहा--वसुधारा बुढा-जाव-अहो दाणे, अहो दाणे ति घुठे, तं धन्ने कयत्थे कयपुण्णे कयलक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले सुणंदस्स गाहावइस्स, सुणंदस्स गाहावइस्स। ६१ पुणो वि गोसालकयाए सिस्सत्तपत्थणाए भगवओ उदासीणया तए णं से गोसाले मंखलिपुत्ते-जाव-(सु. ५७) जेणेव सुणंदस्स गाहावइस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता पासइ--सुणंदस्स गाहावइस्स गिहंसि वसुहारं बुढ़े दसद्ध कुसुमं निवडियं, ममं च णं सुणंदस्स गाहावइस्स गिहाओ पडिनिक्खममाणं पासइ, पासित्ता हट्टतुठे जेणेव ममं अंतिए तेणेव उवागच्छद, उवागच्छित्ता ममं तिक्खुतो आयाहिण-पयाहिणं करेइ, करेत्ता ममं वंदइ नमसइ, वंदित्ता नमंसित्ता मम एवं बयासी तुब्भे णं भंते। ममं धम्मायरिया, अहण्णं तुब्भं धम्मंतेवासी-जाव- (सु. ५७) तुसिणीए संचिट्ठामि । भगवओ चउत्थमासखमण पारणे पंचदिव्वाइं ६२ तए णं अहं गोयमा! रायगिहाओ नगराओ पडिनिक्खमामि-जाव-(सु. ५८) उवागच्छिता चउत्थं मासखमणं उवसंपज्जित्ताणं विहरामि। तीसे गं नालंदाए बाहिरियाए अदूरसामंते, एत्थ णं कोल्लाए नामं सण्णिवेसे होत्था--सण्णिवेसवण्णओ। तत्थ णं कोल्लाए सण्णिवेसे बहुले नामं माहणे परिवसइ--अड्ढे-जाव-बहुजणस्स अपरिभूए, रिउब्वेय-जाव-बंभण्णएसु परिब्वायएसु य नयेसु सुपरिनिट्ठिए यावि होत्था। तए णं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था। तए णं अहं गोयमा! चउत्थ-मासखमणपारणगंसि तंतुवायसालाओ पडिनिक्खिमामि, पडिनिक्खमित्ता नालंदं बाहिरियं मझमज्झेणं निग्गच्छामि, निग्गच्छित्ता जेणेव कोल्लाए सण्णिवेसे तेणेव उवागच्छामि, उवागच्छित्ता कोल्लाए सण्णिवेसे उच्च-नीय-जाव-(सु.५६) अडमाणे बहुलस्स माहणस्स गिहं अणुप्पबिठे। तए णं से बहुले माहणे ममं एज्जमाणं पासइ तहेव (सु.५६)-जाव-वंदिता नमंसित्ता ममं विउलेणं महुघयसंजुत्तेणं परमण्णणं पडिलाभेस्सामित्ति तुट्टे, पडिलाभेमाणे वि तु ठे, पडिलाभिते वि तुठे। तए णं तस्स बहुलस्स माहणस्स तेणं दव्वसुद्धेणं-जाव-(सु. ५६) परवेइ-धन्ने णं देवाणुप्पिया! बहुले माहणे, कयत्थे णं देवाणुपिप्या! बहुले माहणे, कयपुण्णे णं देवाणुप्पिया! बहुले माहणे, कयलक्खणे गं देवाणुप्पिया! बहुले माहणे, का गं लोया, दवाणुप्पिया! बहुलस्स माहणस्स, सुलद्धे णं देवाणुप्पिया! माणुस्सए जम्मजीवियफले बहुलस्स माहणस्स, जस्स गं गिहंसि तहाल्व माधू साधुस्वे पडिलाभिए समाणे इमाइं पंच दिव्वाई पाउन्भूयाई, तं जहा-वसुधारा बुढा-जाव-अहो दाणे, अहो दाणे ति घुठे, तं धन्ने कयत्थे कयपुण्णे कयलक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले बहुलस्स माहणस्स, बहुलस्स माहणस्स। पुणो वि गोसालकयाए सिस्सत्तपत्थणाए भगवओ अणमई, गोसालेण य सह विहरणं ६३ तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सब्भितरबाहिरियाए ममं सव्वओ समंता मग्गण गवसणं करेइ। ममं कत्थ वि सुति वा खुति वा पत्ति वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छइ, उवागच्छित्ता साडियाओ य पाडियाओ य कुंडियाओ य वाहणाओ य चित्तफलगं च माहण आयामेइ, आयामेत्ता सउत्तरोठं भंडं कारेइ, कारेत्ता तंतुवायसालाओ पडिनिवखमइ, पडिनिक्खमित्ता नालंद बाहिरियं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोल्लाए सण्णिवेसे तेणेव उवागच्छा। तए णं तस्स कोल्लागस्स सण्णिवेसस्स बहिया बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-परूवेइ--धन्ने णं देवाणुप्पिया! बहुले माहणे, -जाव-(सु. ६२) जीवियफले बहुलस्स माहणस्स, बहुलस्स माहणस्स। तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमढं सोच्चा निसम्म अयमेयारूवे अज्झथिए-जाव-समुप्पज्जित्था"जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्ढी जुती जसे बले वीरिए पुरिसक्कार-परक्कमे लद्धे पत्ते अभिसमण्णागए, नो खलु अत्थि तारिसिया अण्णस्स कस्सइ तहारुवस्स समणस्स वा माहणस्स वा इड्ढी जुती जसे बले वोरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमण्णागए, तं निस्संदिद्धं णं एत्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy