SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ आजीवियतित्थर-गोसालवकहाणयं ४०१ गोसालस्स आणंदथेरसमक्खं अत्यलद्धवणियदितकहणपुवं अक्कोसपदंसणं तेणं कालेणं तेणं समएणं समणस्स भगवाओ महावीरस्स अंतेवासी आणंदे नाम थेरे पगइभद्दए-जाव-विणीए छठंछट्टेणं अणिक्खितेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं से आणंदे थेरे छटुक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेब आपुच्छइ, तहेव-जाव-उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते बोइवयइ । तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ, पासित्ता एवं वयासी-"एहि ताव आणंदा ! इओ एगं महं ओवमियं निसामेहि। तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ । ७३ तए णं से गोसाले मखलिपुत्ते आणंदं थेरं एवं वयासी-एवं खलु आणंदा ! इत्तो चिरातीयाए अद्धाए केइ उच्चावया वणिया अत्थत्थी अत्थलुद्धा अत्यगवेसी अत्यकंखिया अथपिवासा अत्थगवेसणयाए नाणाविहविउलपणियभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दोहमद्धं अडवि अणुप्पविट्ठा। तए णं तेसि वणियाणं तीसे अगामियाए अणोहियाए छिन्नावायाए दोहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुब्वेणं परिभुज्जमाणे-परिभुज्जमाणे झीणे । तए णं ते वणिया झीणोदगा समाणा तहाए परन्भममाणा अण्णमण्णे सद्दावेति, सद्दावेत्ता एवं वयासी-'एवं खलु देवाणुप्पिया ! अम्हं इमोसे अगामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुवगहिए उदए अणुपुव्वेणं परिभुज्जमाणे-परिभुज्जमाणे झोणे, तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए-जाव-अडवीए उदगस्स सव्वओ वा का देसाणपत्ताणं समाणाणं से पुव्वगहिए उबए अणुसमंता मग्गण-गवेसणं करेत्तए' त्ति कटु अण्णमण्णस्स अंतिए एयमढें पडिसुणेति, पडिसुणेत्ता तोसे णं अगामियाए-जाव-अडवीए उदगस्स सव्वओ समंता मग्गण-गवेसणं करेंति, उदगस्स सव्वओ समंता मग्गण-गवेसणं करेमाणा एगं महं वणसंडं आसाति-किण्हं किण्होभासं-जाव-महामेहनिकुरंबभूयं पासादीयं दरिसणिज्ज अभिरूवं पडिरूवं । "तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महंगं वम्मीयं आसादेति । तस्स णं वम्मीयस्स चत्तारि वप्पूओ अन्भुग्गयाओ, अभिनिसढाओ, तिरियं सुसंपग्गहियाओ, अहे पन्नगद्धरूवाओ, पन्नगद्धसंठाणसंठियाओ, पासादियाओ दरिसणिज्जाओ अभिरुवाओ पडिरूबाओ। "तए णं ते वणिया हट्ठतुट्ठा अण्णमण्णं सद्दावेति, सद्दावेत्ता एवं वयासी--‘एवं खलु देवाणुप्पिया ! अम्हे इमीसे अगामियाए -जाव-अडवीए उदगस्स सव्वओ समंता मग्गण-गवेसणं करेमाहि इमे वणसंडे आसादिए--किण्हे किण्होभासे । इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए। इमस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ, अभिनिसढाओ-जाव-पडिरूवाओ, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स बम्मीयस्स पढमं वप्पु भिंदित्तए, अवि याई ओरालं उदगरयणं अस्सादेस्सामो।' "तए णं ते वणिया अण्णमण्णस्स अंतियं एयमट्ठ पडिसुणेति, पडिसुणेत्ता तस्स वम्मीयस्स पढमं वप्पं भिदंति। ते णं तत्थ अच्छे पत्थं जच्च तणुयं फालियवण्णाभं ओरालं उदगरयणं आसाति। तए णं ते वणिया हद्वतुवा पाणियं पिबंति, पिबित्ता वाहणाई पज्जेंति पज्जेत्ता भायणाई भरेति, भरेत्ता दोच्चं पि अण्णमण्णं एवं वदासी--'एवं खलु देवाणुप्पिया! अम्हेहि इमस्स वम्मीयस्स पढमाए वप्पए भिन्नाए ओराले उदगरणये अस्सादीए, तं सेयं खलु देवाणप्पिया! अम्हं इमस्स बम्मीयस्स दोच्चं पि वप्पु भिदित्तए, अवि याई एत्थ ओरालं सवण्णरयणं अस्सादेस्सामो।' "तए णं ते वणिया अण्णमण्णस्स अंतियं एयमढं पडिसुणेति, पडिसुणेत्ता तस्स वम्मीयस्स दोच्चं पि वप्पु भिदंति । ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्धं महरिहं ओराल सुवण्णरयणं अस्सादेति । तए णं ते वणिया हट्टतुट्ठा भायणाई भरेंति, भरेत्ता पवहणाई भरेंति, भरेत्ता तच्चं पि अण्णमणं एवं वयासी--एवं खलु देवाण प्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए बप्पूए भिन्नाए ओराले सुवण्णघ. क०५१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy