________________
३९२
धम्मकहाणुओगे पंचमो खंधो बुप्पाएमाणा बहूई वासाई सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कता कालमाते कालं किच्चा लंतए कप्पे तेरससागरोवमठितीएसु देवकिबिसिएसु देवेसु देवकिबिसियत्ताए उववने।
देवकिदिवसियभेयाइनिरूवर्ण ४१ कतिविहा णं भंते ! देवकिम्बिसिया पण्णता ?
गोयमा ! तिविहा देवकिग्विसिया पण्णत्ता, तं जहा-तिपलिओवमट्टिइया, तिसागरोंवमट्ठिइया, तेरससागरोवमट्टिइया । कहि णं भंते ? तिपलिओवमट्टिइया देवकिन्विसिया परिवसंति । गोयमा ! उप्पि जोइसियाणं, हेट्ठि सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओवमट्टिइया देवकिब्बिसिया परिवसति । कहि णं भंते ! तिसागरोवमट्ठिइया देवकिब्बिसिया परिवसंति ? गोयमा ! उप्पि सोहम्मोसाणाणं कप्पाणं, हेट्ठि सणंकुमार-माहिदेसु कप्पेसु, एत्थ णं तिसागरोवमट्टिइया देवकिब्बिसिया परिवसति । कहिं णं भंते ! तेरससागरोवमट्टिइया देवकिब्बिसिया परिवसंति ? गोयमा ! उप्पि बंभलोगस्स कप्पस्स, हेट्ठि लंतए कप्पे, एत्थ णं तेरससागरोवमट्टिइया देवकिब्बिसिया देवा परिवसंति । देवकिब्बिसिया णं भंते ! केसु कम्मादाणेसु देवकिब्बिसियत्ताए उववत्तारो भवंति ? गोयमा ! जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, संघपडिणीया, आयरिय-उवज्झायाणं अयसकारा अवण्णकारा अकित्तिकारा, बहूहि असन्भावुब्भावणाहि, मिच्छत्ताभिनिवेसेहि य अप्पाणं परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा बहूई वासाई सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा अण्णयरेसु देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तं जहा--तिपलिओवमट्टितिएसु वा, तिसागरोवमट्टितिएसु वा, तेरससागरोवमट्ठितिएसु वा । देवकिब्बिसिया णं भंते ! ताओ देवलोगाओ आउक्खएणं, भवक्खएणं, ठितिक्खएणं अणंतरं चयं चइत्ता कहिं गच्छंति ? कहि उववज्जंति ? गोयमा !-जाव-चत्तारि पंच नेरइय-तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरियट्टित्ता ताओ पच्छा सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, अत्थेगतिया अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसारकतारं अणुपरियटृति ॥
४२ जमाली णं भंते ! अगगारे अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी अंतजीवी पंतजीवी
लूहजीवी तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ? हता गोयमा ! जमाली णं अणगारे अरसाहारे विरसाहारे-जाव-विवित्तजीवी । जति णं भंते ! जमाली अणगारे अरसाहारे विरसाहारे-जाव-विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्ठितिएसु देवकिब्बिसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने ? गोयमा ! जमाली गं अणगारे आयरियपडिणीए, उवज्झायपडिगोए, आयरियउवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए, बहहिं असम्भावुम्भावणाहि मिचछत्ताभिनिवेसेहि य अप्पाणं परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूई वासाइं सामण्णपरियागं पाउणित्ता, अद्धमासियाए संलेहणाए तीसं भत्ताई अगसणाए छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्ठितिएसु देवकिब्बिसिएसु देवेसु देवकिदिबसियत्ताए उववन्ने ।
जमालिस्स अण्णे भवा सिद्धी य ४३ जमाली गं भंते ! देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अणतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं
उववज्जिहिति ? गोयमा ! चत्तारि पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिज्झिहिति बुझिहिति मुच्चिहिति परिणिवाहिति सव्वदुक्खाणं अंतं काहिति । सेवं भंते ! सेवं भंते ! ति ।
भग० स० ९, उ० ३३ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org