SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ३. आजीवियतित्थयर-गोसालयकहाणयं सावत्थीए हालाहलाए कुंभकारावणंसि गोसालो ४ तेणं कालेणं तेणं समएणं सावत्थी नाम नगरी होत्था--वण्णओ। तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरथिमे दिसीभाए, तत्थ णं कोट्ठए नाम चेइए होत्था--वण्णओ । तत्थ णं सावत्योए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति--अड्ढा-जाव-बहुजणस्स अपरिभूया, आजीवियसमयंसि लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छ्यिट्ठा अद्धिमिजपेम्माणुरागरत्ता, अयमाउसो ! आजीवियसमये अढे, अयं परमठे, सेसे अणे? त्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ । तेणं कालेणं तेणं समएणं गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिबुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । दिसाचराणं पुव्वगयनिज्जूहणं ४५ तए णं तस्स गोसालस्स मंखलिपुत्तस्स अण्णदः कदायि इमे छ दिसाचरा अंतियं पाउन्भवित्था, तं जहा-साणे, कलंदे, कणियारे, अच्छिदे, अग्गिवेसायणे अज्जुणे गोमायुपुत्ते । तए णं ते छ दिसाचरा अट्टविहं पुवगयं मग्गदसमं सएहि-सएहिं मतिदसणेहिं निज्जूहंति, निज्जूहित्ता गोसालं मखलिपुत्तं उवट्ठाईसु। गोसालकयं छ अणइक्कमणाईणं परूवणं ४६ तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसि पाणाणं, सव्वेसि भूयाणं, सव्वेसि जीवाणं, सन्वेसि सत्ताणं इमाई छ अणइक्कमणिज्जाई वागरणाई वागरेति, तं जहा-- लाभं अलाभं सुहं दुक्खं, जीवियं मरणं तहा ॥ गोसालस्स जिणतं ४७ तए णं से गोसाले मंखलिपुत्ते तेणं अलैंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए नगरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असवण्णू सव्वण्णुप्पलावी, अजिणे जिणसई पगासेमाणे विहरइ । तए णं सावत्थीए नगरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मह-महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ एवं परूवेइ--"एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी, अरहा अरहप्पलावी, केवली केवलिप्पलावी, सव्वष्णू सन्त्रण्णुप्पलावी, जिणे जिणसई पगासेमाणे विहरइ । से कहमेयं मन्ने एवं ?" भगवओ महावीरसमोसरणं, गोयमस्स गोयरचरियागमणं च ४८ तेणं कालेणं तेणं समएणं सामी समोसढे-जाव-परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूती नाम अणगारे गोयमे गोतेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगणे घोरतवस्सी घोरबंभचेरवासी उच्छृढसरीरे संखित्तविउलतेयलेस्से छठंछद्रेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तक्सा अपाणं भावेमाणे विहर। व०क० ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy