SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पंचमो खंधो भगवओ महावीरस्स चंपाए आगमणं ३१ तए णं समणे भगवं महावीरे अग्णया कयाइ पुव्वाणु पुब्धि चरमाणे गामाणुग्गामं दुइज्जमाणे सुहंसुहेणं बिहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। जमालिस्स रोगातंकपोडा सेज्जासंथरणे आणा य ३२ तए णं तस्स जमालिस्स अणगारस्स तेहि अरसेहि य, विरसेहि य अंतेहि य, पंतेहि य, लूहेहि य, तुच्छेहि य, कालाइक्कतेहि य, पमाणाइक्कतेहि य पाणभोयणेहि अण्णया कयाइ सरीरगसि विउले रोगातके पाउन्भूए--उज्जले बिउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिब्वे दुरहियासे । पित्तज्जरपरिगतसरीरे, दाहवक्कंतिए यावि विहरइ । तए णं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे निग्गंथे सद्दावेइ, सद्दावेत्ता एवं वयासी--तुम्भे गं देवणुिप्पिया ! मम सेज्जा-संथारगं संथरह । तए ण ते समणा निग्गंथा जमालिस्स अणगारस्स एतमटुं विणएणं पडिसुति, पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जा-संथारगं संथरंति । जमालि-तस्सिस्साणं सेज्जाकरणे 'कड-कज्जमाण'-विसए पाहत्तरं ३३ तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोच्चं पि समणे निग्गंथे सद्दावेइ, सद्दावेत्ता एवं क्यासी--ममं णं देवाणु प्पिया ! सेज्जासंथारए कि कडे ? कज्जा ? तते णं ते समणा निग्गंथा जमालि अणगारं एवं वयासी--नो खलु देवाणुप्पियाणं सेज्जा-संथारए कडे, कज्जइ । 'चलमाणे चलिए' इच्चाइभगवंतपरूवणाए जमालिस्स विपरिणामणा ३४ तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--जण्णं समणे भगवं महावीरे एवमाइक्खइ-जाव-एवं परूवेइ--एवं खलु चलमाणे चलिए, उदीरिज्जमाणे उदीरिए, वेदिज्जमाणे वेदिए, पहिज्जमाणे पहीणे, छिज्जमाणे छिण्णे, भिज्जमाणे भिण्णे, डज्झमाणे डड्ढे, मिज्जमाणे मए, निज्जरिज्जमाणे निज्जिण्णे, तण्णं मिच्छा । इमं च णं पच्चक्खमेव दोसइ सेज्जा-संथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए । जम्हा णं सेज्जा-संथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचलिए-जाव-निज्जरिज्जमाणे वि अनिज्जिण्णे--एवं संपेहेइ, संपेहेत्ता समणे निग्गंथे सद्दावेइ, सद्दावेत्ता एवं वयासी--जण्णं देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ-जाव-पस्वेइ--एवं खलु चलमाणे चलिए-जाव-निजरिज्जमाणे निज्जिण्णे, तण्णं मिच्छा । इमं च णं पच्चक्खमेव दीसइ सेज्जा-संथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए । जम्हा णं सेज्जा-संथारए कज्जमाणे अकडे , संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचलिए-जाबनिज्जरिज्जमाणे वि अनिज्जिण्णे । जमालिपरूवणं असद्दहमाणाणं केसिंचि समणाणं भगवंतसमीवागमणं ३५ तए णं तस्स जमालिस्स अणगारस्स एवमाइक्खमाणस्स-जाब-परूवेमाणस्स अंत्थेगतिया समणा निगंथा एयम सद्दहति पत्तियंति रोयंति, अत्थेगतिया समणा निग्गंथा एयमढें नो सद्दहति नो पत्तियंति नो रोयंति । तत्थ णं जे ते समणा निग्गंथा जमालिस्स अणगारस्स एयमलैं सद्दहति पत्तियंति रोयंति, ते णं जमालि चेव अणगारं उवसंपज्जित्ता णं विहरति । तत्थ णं जे ते समणा निग्गंथा जमालिस्स अणगारस्स एयमठें नो सद्दहति नो पत्तियंति नो रोयंति, ते णं जमालिस्स अणगारस्स अंतियाओ कोटगाओ चेइयाओ पडिनिक्खमंति, पडिनिक्खमित्ता पुव्वाणुपुग्वि चरमाणा गामाणुग्गामं दूइज्माणा जेणेव चंपा नयरी, जेणेव पुण्णभद्दे चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता बंदंति नमसंति, वंदित्ता नमंसित्ता समणं भगवं महावीरं उवसंपज्जित्ता णं विहरंति । जमालिणा चंपाए महावीरसमक्ख अप्पणो केवलित्तघोसणं ३६ तए णं से जमाली अणगारे अण्णया कयाइ ताओ रोगायंकाओ विप्पमुक्के ह? जाए, अरोए बलियसरीरे सावत्थीओ नयरीओ कोढगाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पुष्वाणुपुटिव चरमाणे, गामाणुग्गामं दूइज्जमाणे जेणेव चंपा गयरी, जेणेव Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy