________________
३८८
धम्मकहाणुओगे पंचमो खंधो
तदणंतरं च णं बहवे उग्गा भोगा खत्तिया इक्खागा नाया कोरव्वा जहा ओववाइए-जाव-महापुरिसवग्गुरापरिक्खित्ता जमालिस्स खत्तियकुमारस्स पुरओ य मग्गतो य पासओ य अहाणुपुब्बीए संपद्विया ।
२५ तए णं से जमालिस्स खत्तियकुमारस्स पिया ण्हाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकार विभुसिए हस्थिक्खंधवरगए
सकोरेंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेयवरचामराहि उद्धव्वमाणीहि-उद्धब्धमाणीहि हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिबुडे महया भडचडगरविंदपरिक्खित्ते जमालि खत्तियकुमारं पिटुओ अणुगच्छइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा, उभओ पासिं नागा नागवरा, पिट्ठओ रहा, रहसंगेल्ली।
तए णं से जमाली खत्तियकुमारे अब्भुग्गभिंगारे परिग्गहियतालियंटे असवियसेतछत्ते पवीइयसेतचामरबालवीयणीए, सविड्ढोए -जाव-दुदहि-णिग्घोसणादितरवेणं खत्तियकुंडग्गामं नयरं मझमझेणं जेणेव माहणकुंडग्गामे नयरे, जेणेव बहुसालए चेइए, जेणेव समणे भगवं महावीरे तेणेव पाहारेत्थ गमणाए।
तए णं तस्स जमालिस्त खत्तियकुमारस्स खत्तियकुंडग्गामं नयरं मज्झमझेणं निग्गच्छमाणस्स सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुहमहापहपहेसु बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया किविसिया कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया बद्धमाणा पूसमाणया खंडियगणा ताहिं इटाहि कंताहिं पियाहिं मणुण्णाहि मणामाहि मणाभिरामाहि हिययगमणिज्जाहि वहिं जयविजयमंगलसएहि अणवरयं अभिनंदंता य अभित्थुणंता य एवं क्यासी-जय-जय नंदा ! धम्मेणं, जय-जय नंदा! तवेणं, जय-जय नंदा! भई ते अभग्गेहिं नाण-दंसण-चरित्तेहिमुत्तमेहि, अजियाई जिणाहि इंदियाई, जियं पालेहि समणधम्म, जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्झे, निहणाहि य रागदोसमल्ले तवेणं धितिधणियबद्धकच्छे, महाहि य अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च धीर ! तेलोक्करंगमज्झे, पाक्य वितिमिरमणुत्तरं केवलं च नाणं, गच्छ य मोक्खं परं पदं जिणवरोवदिङेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमू , अभिभविय' गामकंटकोक्सग्गा णं, धम्मे ते अविग्धमत्थु त्ति कटु अभिनंदंति य अभिथुणंति य ।
तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहि पेच्छिज्जमाणे-पेच्छिज्जमाणे, हिययमालासहस्सेहि अभिणंदिज्जमाणे-अभिणंदिज्जमाणे, मणोरहमालासहस्सेहिं विच्छिप्पमाणे-विच्छिप्पमाणे, वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथुव्वमाणे, कंतिमोहग्गगुणेहिं पत्थिज्जमाणेपत्थिज्जमाणे, बहूणं नरनारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे-मंजु-मंजुणा घोसेणं आपडिपुच्छमाणेआपडिपुच्छमाणे, भवणपंतिसहस्साई समइच्छमाणे-समइच्छमाणे खत्तियकुंडग्गामे नयरे मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, उवागच्छित्ता छत्तादीए तित्थगरातिसए पासइ, पासित्ता पुरिससहस्सवाहिणि सीयं ठवेइ, पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ।
२६
अम्मापियरेहि भगवओ महावीरस्स सिस्सभिक्खादाणं तए णं तं जमालि खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वंदति नभंसंति, वंदित्ता नमंसित्ता एवं वयासो-एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इठे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीविऊसदिए हिययनंदिजणणे उंबरपुष्फ पिव दुल्लभे सवणयाए, किमंग ! पुण पासणयाए ? से जहानामए उप्पले इ वा पउमे इ वा-जाव-सहस्सपत्ते इ वा पंके आए जले संवुडे नोवलिप्पति पंकरएणं, नोवलिप्पति जलरएणं, एवामेव जमाली वि खत्तियकुमारे कामेहिं जाए, भोहिं संवुड्ढे नोवलिप्पति कामरएणं, नोवलिप्पति भोगरएणं, नोवलिप्पति मित्त-णाइ-णियग-सयणसंबंधि-परिजगणं । एस णं देवाणु प्पिया ! संसारभयुधिग्गे भीए जम्मण-मरणेणं, इच्छइ देवाणुपियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । तं एयं णं देवाणुप्पियाणं अम्हे सीसभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं ।
जमालिस्स पब्वज्जा २७ तए णं समणे भगवं महावीरे जमालि खत्तियकुमारं एवं क्यासी--अहासुहं देवाणुप्पिया ! मा पडिबंध ।
तए णं से जमाली खत्तियफुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतु? समणं भगवं महावीरं तिक्खुत्तो आयाहिण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org