SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ३८६ धम्मकाणुओगे पंचमी धो तए णं ते कोडु बियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वृत्ता समाणा हट्टतुट्ठा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिकट्टू एवं सामी तहसाणाए बिनएवं चपणं पडिसुणेति परिसुता खियामेव सिरिधराजो तिष्णि सयसहस्साई हिंति, गिहिता दोहि सयसहस्सेहिं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेंति, सयसहस्सेणं कासवर्ग सहावेति । १६ तए णं से कासव जमालिस प्रतियकुमारस्स पिठणा कोयिपुरिसेहि सहाविए समागे न हाए कलिकम्मे कय-कोयमंगलाष्पदेसाई मंगलाई स्थाई पर परिहिए अप्यमहन्याभरणाकिटसरी, जेणेव जातियकुमारस्स पिया तेव बाग उजागतिकरसपरिमहि दसनहं सिरसावलं सत्य अंक मालिस प्रतियकुमारस्त विवरं जएग विजएणं वद्धावे, वद्धावत्ता एवं व्यासी--संदिसंतु णं देवाणुप्पिया ! जं मए करणिज्जं ? तए णं से जमालिस प्रतिकुमाररस पिया तं कासव एवं क्यासी तुमं देवाविया ! जमालिस प्रतियकुमारस्स परे जसे चउरंगुतवज्जे मिणपाओगे अगकेसे कप्पेहि । तए गं से कासव प्रतिकुमाररस पिणा एवं वृत्तं समाणे हतु करयपरिमाहियं इस सिरसा मत्चए अंजलि कट्टु एवं सामी ! तहत्तरणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता सुरभिणा गंधोदएणं हत्थपादे पक्खालेs, पक्खालेता गुडाए अपनाए पोली हंबंध बंधित जमालिस खतियकुमारसा परे असे रंग कप्पेड़ | १७ तए णं सा जमालिस्म खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं अग्गके से परिच्छइ, पडिच्छित्ता सुरभिणा गंधोदणं पक्खालेs, पखाला अहं वह गंधेहि मल्लेहि अच्चेति, अच्वेता सुद्धे वरचे बंध बंधिता रमणकरंडतिपरित परिवविता हारवारिधार - सिंदुवार छिष्णमुत्ता वलिप्पगासाई सुयवियोगदूसहाई अंसूइं विणिम्मुयमाणी - विणिम्मुयमाणी एवं क्यासी -- एस णं अम्हं जमालिस खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जण्णेसु य छणेसु य अपच्छिमे दरिसणे भविस्ततीति कद्दू कससगमूले हवेति । १८ तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोच्चं पि उत्तरावक्कमणं सोहासणं रयावैति, रावेत्ता जमालिस खत्तिय - कुमारस्तवापहि फलतेहि व्हावेत व्हावेत्ता पहलसुकुमालाए सुरभीए गंधकासाईए गाया हेति तता सर गोसीसचंदणं गायाई अणुलिपति, कर्णालपित्ता नासा निस्सासवायवोज्झं चक्खुहरं वण्ण- फरिमजुत्तं हयलालापेलवातिरेगं धवलं कम्मं महरिहं हंसणपाडगं परिहिति परिहिता हार निति पिणदेसा अहारं पिति पिता एमाल पिद्धति, पित्ता मुत्तार्वाल पिणोंति, पिणद्धेत्ता रयणावलि पिणद्धेति, पिणद्धेता एवं अंगथाई केयूराई कडगाई तुडियाई कडित्तगं दत्तमुद्दातयं छतमं मुवि कंठमुवि पालवं कुंडला चूडामणि चितं रयणसंकटं मउ पद्धति कि बहुणा ? - वेदिम यूरिन संघातिनेणं चणिं मल्ले कम्पeer [fer अलंकिय-विभूतियं करेति । १९ तए से अमालिस खलियकुमारस्स पिया को बियपुरिसे सहावे सहावेत्ता एवं उदासी खियामेव भो देवापिया ! अखंभसयस णिविट्ठ, लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ-जाव-मणिरयणघंटियाजा परिक्खित्तं पुरिससहस्वाणि सीयं उट्ठबेह, उववेत्ता मम एयमाणत्तियं पञ्चचणिह । तए णं ते कोडुंबियपुरिसा- जाव-पच्चपिनंति । २० से जाली खत्तियकुमारे केसालंकारेनं बस्थालंकारेणं, मल्लालंकारेणं, आभरणालंकारेणं-चडलिहे अलंकारेण अलंकारिए समापणिकारे सीहासाओं अन् असा सीपं अगुप्पदा हिणीकरेमाणे सीयं दुरुह दुरुहिता सीहासवरंसि पुरत्याभिमु ससि । २१ स णं तस्स जमा सिस्स खत्तिक्कुमारस्त माता व्हाया कययलिकम्मा-साय-अध्यमहन्याभरणाकिवरी हंसलवणं पडसाद गहाय सीयं अणुग्भ्यः हिणीकरेमाणी सीयं पुरुहद, दुरुहिता जमा सिस्स खलियकुमारस्त दाहिणे पासे भद्दातववरंसि सग्विण्णा । लए णं सरस नास्ति वत्तियकुमारस्त अन्यधाती व्हाया कथयनिकम्मा-सा-नयाभरणालकियतरीश त्यहरणं पडि चाप सो अगुप्पदा हिणीकरमाणी सोयं दुध दुहिता जमालिस खतियकुमारस्स वाले पासे महासवरंसि सब्सिमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy