SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ जमालिनिण्हवकहाणगं ३८५ नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिए इ वा, उद्देसिए इ वा, मिस्सजाए इवा, अझोयरए इवा, पूइए इ वा, कोते इ दा, पामिच्चे इ वा, अच्छेज्जे, इवा, अणिस? इ वा, अभिहलेइ वा, कतारभत्ते इ वा, दुडिभक्खभत्ते इ वा, गिलाणभत्ते इ वा, वद्दलियाभत्ते इ वा, पाहुणगभत्ते इ वा, सेज्जायरपिंडे इ वा, रायपिडे इवा, मूलभोयणे इ वा, कंदभोयणे इ वा, फलभोयणे इ वा, बीयभोयणे इ वा, हरियभोयणे इवा, भोत्तए वा पायए वा । तुम सि च णं जाया ! सुहसमुचिए नो चेद णं दुहसमुचिए, नालं सीयं, नालं उण्हं, नालं खुहा, नालं पिवासा, नालं चोरा, नालं कला, नालंदंसा, नालं मसगा, नालं वाइय-पित्तिय-सेभिय-सन्निवाइए विविहे रोगायंके, परिस्सहोवसग्गे उदिष्णे अहियासेत्तए । तं नो खल जाया ! अग्हे इच्छामो तुम्भं खणमवि विपयोगं तं अच्छाहि ताव जाया !-जाव-ताव अम्हे जीवामो तओ पच्छा अम्हेहि कालगएहि समाहिं परिणयवए, वढियकुलवंसतंतुकज्जभिम निरक्यक्खे समणस्स भगवओ महावीरस्स अंतिय मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी--तहा वि णं तं अम्मताओ ! जणं तुम्भे ममं एवं वदह-एवं खलु जाया ! निग्गंथे पावणे सच्चे अणुत्तरे केवले तं चेत-जाव-पव्वइहिसि, एवं खलु अम्मताओ ! निग्गंथे पाक्यणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचि वि दुक्करं करणयाए, तं इच्छामि णं अम्मताओ ! तुब्र्भेहि अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । अम्मापियरेहि पव्वज्जाणुमोयणं १३ तए णं तं जमालि खत्तियकुमारं अम्मापियरो जाहे नो संचाएंति विसयाणुलोमाहि य, विमयपडिकूलाहि य बहूहि आघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य आघवेत्तए वा पण्णवेत्तए वा सण्णवेत्तए वा विष्णवेत्तए वा, ताहे अकामाई चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमण्णित्था । पव्वज्जापुवकिच्चं १४ तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं क्यासी--खिप्पामेव भो देवाणुप्पिया ! खत्तियकुंडग्गामं नयरं सब्भितरबाहिरियं आसिय-सम्मज्जिओलितं जहा ओवकाइए-जाव-सुगंधवरगंधगंधियं गंधवट्टिभूयं करेह य कारवेह य, करेता य कारवेत्ता य एयमाणत्तियं पच्चप्पिणह । ते वि तहेव पच्चप्पिणंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया दोच्चं पि कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं क्यासी-खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उवट्ठवेह । तए णं ते कोडुबियपुरिसा तहेव -जाव-उवट्ठति । तए णं तं जमालि खत्तियकुमारं अम्मापियरो सोहासणवरंसि पुरत्थाभिमुहं निसीयाति, निसीयावेत्ता अट्ठसएणं सोवणियाणं कलसाणं, अटुसएणं राष्पमयाणं कलसाणं, अट्टसएणं मणिमयाणं कलसाणं, अट्ठसएणं सुवण्णरुप्पामयाणं कलसाणं, अट्ठसएणं सुवण्णमणियमयाणं कलसाणं, अट्ठसएणं रुप्पमणिमयाणं कलसाणं, अट्ठसएणं सुवण्णरुप्पमणिमयाणं कलसाणं, अट्ठसएणं भोमेज्जाणं कलसाणं सव्विड्ढीए सव्वजुतीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सर्वविभूईए सवविभूसाए सव्वसंभमेणं सव्वपुष्फगंधमल्लालंकारेणं सव्वतुडियसद्द-सण्णिणाएणं महया इड्ढीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लरिखरमुहिहडुक्क-मुरय-मुइंग-दुंदुहि-णिग्घोसणाइयरवेणं महया-महया निक्खमणाभिसेगेणं अभिसिचंति अभिसिंचित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्यए अंजलि कट्ट जएणं विजएणं वद्धाति, वदावेत्ता एवं क्यासी-भण जाया ! किं देमो ? किं पय च्छामो ? किणा व ते अट्ठो ? १५ तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं क्यासी--इच्छामि णं अम्मताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिय, कासवगं च सद्दावियं । ... तए णं से जमालिस्स खत्तियकुमारस्स पिता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी--खिप्पामेव भो देवाणुप्पिया ! सिरिघराओ तिणि सयसहस्साई गहाय दोहिं सबसहस्सेहि कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं कासवगं ... सद्दावेह । ५० क०४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy