SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ २२. उदायी हस्थिराया भूयाणंदे य रायगिहे उदायी, हत्थिराया भूयाणंदे य ३३८ रायगिहे-जाव-एवं क्यासी---उदायी णं भंते ! हस्थिराया कओहितो अणंतरं उव्वद्वित्ता उदायिहत्थिरायत्ताए उववन्ने? गोयमा ! असुरकुमारेहितो देवेहितो अणंतरं उव्वट्टिता उदायिहत्थिरायत्ताए उववन्ने । उदायी णं भंते ! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति? कहि उववज्जिहिति? गोयमा! इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमद्वितियंसि निरयावासंसि नेरइयत्ताए उववज्जिहिति । से गं भंते ! तओहितो अणंतरं उब्वट्टित्ता कहि गच्छिहिति ? कहि उक्वज्जिहिति ? गोयमा ! महाविबेहे वासे सिज्झिहिति-जाव-सव्वदुक्खाणं अंतं काहिति । हत्थिराया भूयाणंदे भूयाणंदे णं भंते ! हत्थिराया कओहितो अणंतरं उध्वट्टित्ता भूयाणंदे हत्थिरायत्ताए उववन्ने ? एवं जहेव उदायी-जाव-अंतं काहिति। २३. मददुयसमणोवासयकहा रायगिहे अन्नउत्थिया मदुओ समणोवासओ य ३४० तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था-वण्णओ गुणसिलए चेइए, वन्नओ-जाव-पुढविसिलापट्टओ। तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तं जहा-कालोदाई सेलोदाई एवं जहा सत्तमसए अन्नउत्थिउद्देसए-जाव-से कहमेयं मन्ने एवं? भगवओ महावीरस्स रायगिहे समोसरणं ३४१ तत्थ गं रायगिहे नयरे मद्द ए नाम समोवासए परिवसइ, अड्ढे-जाव-अपरिभूए अभिगयजीवाजीवे-जाव-विहरइ । तए णं समणे भगवं महावीरे अन्नया कयाइ । पुष्वाणुपुचि चरमाणे-जाव-समोसढे, परिसा-जाव-पज्जुवासइ । समवसरणे गच्छमाणस्स मयस्स अन्नउत्थिएहि सह अस्थिकायविसओ संलावो ३४२ तए णं मदुदुए समणोवासए इमोसे कहाए लद्धठे समाणे हद्वतुह-जाव-हियए हाए-जाव-सरीरे साओ गिहाओ पडिनिक्खमइ, सओ गिहाओ पडिनिक्खमित्ता पायविहारचारेणं रायगिहं नयरं-जाव-निग्गच्छइ, निगच्छित्ता तेसि अन्नउत्थियाणं अदूरसामंतेणं वीईवयइ। तए णं ते अन्नउत्थिया मदुयं सममोवासयं अदूरसामंतेणं वीईवयमाणं पासंति, पासित्ता अन्नमन्नं सद्दावेति, सद्दावेत्ता एवं वयासी"एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविउप्पकडा इमं च णं मददुए समणोवासए अम्हं अदूरसामंतेणं वीईवयइ, तं सेयं खलु देवाणुप्पिया! अम्हं मदुयं समणोवासगं एयमलैं पुच्छित्तए" त्ति कट्ट अन्नमन्नस्स अंतियं एयमलैं पडिसुणेति, अन्नमन्नस्स एयमढें पडिसुणेत्ता जेणेव मढुए समणोवासए तेणेव उवागच्छंति, उवागच्छित्ता मददुयं समणोवासगं एवं वयासी-- एवं खलु मदुया ! तव धम्मायरिए धम्मोवएसए समणे णायपुत्ते पंच अत्थिकाए पन्नवेइ जहा सत्तमे सए अन्नउत्थियउद्देसए-जावसे कहमेयं मया ! एवं ? तए णं से मददुए समणोवासए ते अन्नउत्थिए एवं क्यासी-जइ कज्ज कज्जइ जाणामो पासामो, अह कज्जं न कज्जइ न जाणामो न पासामो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy