________________
अम्गडपरिव्वायग कहाणयं
पासगं अट्ठाक्यं पोरेकच्चं दगमट्टियं अण्णविहिं पाणविहिं [वत्थविहिं विलेवणविहिं] सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्ती सुवण्णजुत्ती गंधजुत्ती चुण्णजुत्ती आभरणविही तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविज्जं खंधारमाणं नगरमाणं वत्थुनिवेसणं वूहं पडिवूहं चारं पडिचारं चक्कवहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवाहं धणुव्वेयं हिरण्णपागं सुवण्णपागं वट्टखेड्ड मुत्ताखेडं णालियाखेडं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणश्यमिति बावत्तरिकलाओ सेहावित्ता सिक्खावेत्ता अम्मापिईणं उवणेहिति। तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेहिति सम्माहिति, सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइस्संति, दलइत्ता पडिविसहिति ।
पत्तजुब्वणस्स दढपइन्नस्स वेरग्गं ३३६ तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्टारसदेसीभासाविसारए गीयर ई गंधव्वणट्टकुसले हयजोही गय
जोही रहजोही बाहुजोही बाहुप्पमद्दी वियालचारी साहसिए अलंभोगसमत्थे यावि भविस्सइ । तए णं दढपइण्णं दारगं अम्मापियरो बावत्तरिकलापंडियं-जाव-अलंभोगसमत्थं वियाणित्ता विउलेहि अण्णभोहि पाणभोर्गोह लेणभोहिं वत्थभोगेहि सयणभोहिं कामभोहिं उवणिमंतेहिति । तए णं से दढपइण्णे दारए तेहिं विउलेहि अण्णभोहि-जाव-सयणभोहि णो सज्जिहिति णो रज्जिहिति णो गिझिहिति णो मुज्झिहिति णो अज्झोक्वज्जिहिति । से जहा णामए उप्पले इ वा पउमे इ वा कुसुमे इ वा नलिणे इ वा सुभगे इ वा सुगंधे इ वा पोंडरीए इ वा महापोंडरीए इ वा सयपत्ते इ वा सहस्सपत्ते इ वा सयसहस्सपत्ते इ वा पंके जाए जले संवुड्ढे गोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं, एवामेव दढपइण्णे विदारए कामेहि जाए भोहि संवुड्ढे णोवलिप्पिहिति कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिपिहिति मित्तणाइणियगसयणसंबंधिपरिजणेणं।
३३७
दढप्पइन्नस्स पव्वज्जा-सिद्धिगमणनिरूवणं से णं तहारूवाणं थेराणं अंतिए केवलं बोहि बुझिहिति, बुझिहित्ता अगाराओ अणगारियं पव्वइहिति । से णं भविस्सइ अणगारे भगवंते ईरियासमिए-जाव-गुत्तबंभयारी। तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स अणते अणुत्तरे णिव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जहिति। तए णं से भगवं अरहा जिणे केवली भविस्सइ, सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिति पासिहिति, तं जहा--आगई गई ठिई चवणं उववायं तक्कं पच्छाकडं पुरेकडं मणो माणसियं खइयं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणोक्यकायजोग वट्टमाणाणं सव्वलोए सव्वजीवाण सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । तए णं से दढपइण्णे केवली बहूई वासाइं केवलिपरियागं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेदित्ता जस्सटाए कोरइ नग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तगं अणोवाहणगं भूमिसेज्जा फलहसेज्जा कट्ठसेज्जा परघरपवेसो लद्धावलद्धं [वित्तीए माणावमाणणाओ] परेहि हीलणाओ खिसणाओ निंदणाओ गरहणाओ तालणाओ तज्जणाओ परिभवणाओ पव्वहणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिज्जति तमट्ठमाराहित्ता चरिमेहि उस्सासणिस्सासेहि सिज्झिहिति बुझिहिति मुच्चिहिति परिणिव्याहिति सम्वदुवखाणमंतं करेहिति ।
ओव० सु० ३९-४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org