SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ३६२ धम्मकहाणुओगे चउत्यो खंधो तत्थ णं जे ते अस्थमासा ते दुविहा पण्णता, तं जहा--सुवण्णमासा य, रुप्पमासा य। ते णं समणाणं निग्गंथाणं अभक्खया। तत्थ णं जे ते धण्णमासा ते दुविहा पण्णत्ता, तं जहा--सत्थपरिणया य, असत्थपरिणया य । एवं जहा धण्णसरिसवा-जाव-से तेणठेणं-जाव-अभक्खया वि। कुलत्था ते भंते ! कि भक्खया ? अभक्खया ? सोमिला ! कुलत्था मे भक्खेया वि अभक्खेया वि। से केणढेणं-जाव-अभक्खेया वि? से नूणं भे सोमिला! बंभण्णएसु नएसु दुविहा कुलत्था पण्णत्ता, तं जहा--इत्थिकुलत्था य, धण्णकुलत्था य। तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पण्णत्ता, तं जहा--कुलवधुया इ वा, कुलमाउया इ वा, कुलधुया इ वा। ते णं समणाणं निग्गंथागं अभक्खया। तत्य णं जे ते धण्णकुलस्था, एवं जहा धण्णसरिसवा । से तेणठेणं-जाव-अभक्खेया वि। एगे भवं ? दुवे भवं? अक्खए भवं? अव्वए भवं ? अवट्ठिए भवं? अणेगभूयभाव-भविए भवं ? सोमिला! एगे वि अहं-जाव-अणेगभूय-भाव-भविए वि अहं। से केणठेणं भंते ! एवं वुच्चइ --एगे वि अहं---जाव-अणेगभूय-भाव-भविए वि अहं ? सोमिला ! दबट्टयाए एगे अहं, माणदंसणट्टयाए दुविहे अहं, पएसट्टयाए अक्खए वि अहं, अव्यए वि अहं, अवट्ठिए वि अहं, उवयोगट्ठयाए अणेगभूय-भाव-भविए वि अहं। से तेणठेणं-जाव-अगभूय-भाव-भविए वि अहं । सोमिलस्स सावगधम्मपडिवत्ती एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं क्यासी--जहा खंदओ-जाव-से जहेयं तुब्भेवदह । जहा णं देवाणुपियाणं अंतिए बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इन्भसेट्ठि-सेणावइ-सत्यवाहप्पभितओ मुंडा भवित्ताणं अगाराओ अणगारियं पच्वयंति, नो खलु अहं तहा संचाएमि, अहं णं देवाणुप्पियाणं अंतिए दुवालसविहं सावगधम्म पडिज्जिस्सामिजाव-दुवालसविहं सावगधम्म पडिवज्जति, पडिवज्जिता समणं भगवं महावीरं वदति नमसति, वंदित्ता नमंसित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। तए णं से सोमिले माहणे समणोवासए जाए--अभिगयजीवाजीवे-जाव-अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणे विहरइ । सोमिलस्स देवगइ-सिद्धिगमणनिद्देसो ३०४ भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता एवं क्यासी-पभू णं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतिए मुडे भवित्ता आगाराओं अणगारियं पव्वइत्तए ? नो इणठे समढे जहेव संखे तहेव निरवसेसं-जाव-सव्वदुक्खाणं अंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति-जाव-विहरइ। भग० स०१८, उ०१०। १६. भगवओ महावीरस्स समणोवासगाणं देवलोगट्ठिईए परूवणं समणोवासगाणं सोहम्मे कप्पे ठिई ३०५ समणस्स णं भगवओ महावीरस्स समणोवासगाणं सोहम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिई १०॥ ठाण अ०४ उ०३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy