SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ वरूणे नागनत्तुए समणोवासाए ३५९ तए णं से पुरिसे वरुणं नागनत्तुयं एवं वदासी-पहण भो वरूणा! नागनत्तुया ! पहण भो धरुणा ! नागनत्तुया ! तए णं से वरुणे नागनत्तुए तं पुरिसं एवं वदासो-नो खलु मे कप्पइ देवाणुप्पिया ! पुन्धि अयस्स पहणित्तए, तुम चेव णं पुब्धि पहणाहि। तए णं से पुरिसे वरूणणं नागनत्तुएणं एवं वुत्ते समाणे आसुरुते रुष्टु कुविए चंडिक्किए मिसिमिसेमाणे धणू परामुसइ, परामसित्ता उसु परामुसइ, परामुसित्ता ठाणं ठाति, ठिच्चा आययकण्णाययं उसं करेइ, करेत्ता घरुणं नागनत्तुयं गाढप्पहारीकरेइ।। तए णं से वरुणे नागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते छुट्टै कुविए चंडिक्किए मिसिमिसेमाणे धणुं परामुसइ, परामुसित्ता उसु परामुतइ, परामुसित्ता आययकण्णाययं उसुं करेइ, करेत्ता तं पुरिसं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ। वरुणकयं संलेहणं तए णं से वरुणे नागनतुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले अवीरिए अधुरिसक्कारपरक्कमे अधारणिज्जमिति कटु तुरए निगिण्हइ, निगिणिहत्ता रहं पराक्त्तेइ परावत्तेत्ता रहमुसलाओ संगामाओ पडिनिक्खमति, पडिनिवखमित्ता एगंतमंतं अवक्कमइ अवक्कमित्ता तुरए निगिण्हइ निगिहिता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरहइ, पच्चोरुहित्ता तुरए मोएइ, मोएत्ता तुरए विसज्जेइ, विसज्जेत्ता दभसंथारगं संथरइ, संथरित्ता दब्भसंथारगं दुरुहइ, दुरुहित्ता पुरत्याभिमुहे संपलियंकनिसणे करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं व्यासी-"मोत्थु णं अरहंताणं भगवंताणं-जाव-सिद्धिगतिकामधेयं ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स-जाव-सिद्धिगतिनामधेयं ठाणं संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वंदामि गं भगवंतं तत्थगयं इहगए, पासउ मे से भगवं तत्थगए इहगयं" ति कटु वंदइ नमसइ, वंदित्ता कमंसित्ता एवं क्यासी--"पुवि पि णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए, एवं-जाव-थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणि पिणं अहं तस्सेव भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए-जाव-मिच्छादसणसल्लं पच्चक्खामि जायज्जीवाए । सव्वं असण-पाण-खाइम-साइमं--चव्यिहं पि आहारं पच्चक्खामिजायज्जीवाए। जं पि य इमं सरीरं इ8 कंतं पियं-जाव-मा णं वाइयपित्तिय-सभिय-सण्णिवाइय विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति कटु एयं पिणं चरिमेहि ऊसास-नीसासेहिं वोसिरिस्सामि"त्ति कट्ट सण्णाहपढें मयइ, मुइत्ता सल्लद्धरणं करेइ, करेत्ता आलोइथ-पडिक्कते समाहिपत्ते आणुपुव्वीए कालगए। वरुणनागनत्तुय-मित्तस्स वि वरुणानुसरणं तए णं तस्स वरुणस्स दागनतुयस्स एगे पियबालवयंसए रहमुसलं संगाम संगामेमाणे एगणं पुरिसेणं गाढप्पहारीकए समाणे अत्यामे अबले अवीरिए अयुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट वरुणं भागनत्तुयं रहमुसलाओ संगामाओ पडिनिक्खममाणं पासइ, पासित्ता तुरए निगिण्हइ, निगिहित्ता जहा वरुणे-जाव-तुरए विसजेति, पडसंथारगं दुरुहइ, दुरुहिता पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं बवासी-"जाई गं भंते ! मम पियबालवयंसस्स वरुणस्स नागनत्तयस्स सीलाई वयाई गुणाई बेरमणाई पच्चक्खाण-पोसहोववासाई, ताइ णं मम पि भवंतु" त्ति कटु सण्णाहपढें मुयइ, मुइत्ता सल्लुद्धरणं करेइ, करेत्ता आणुपुग्वीए कालगए। वरुणमरणे देवकयवुठटं तए णं तं वरुणं नागनत्तुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरहिं देहि दिव्वे सुरभिगंधोदगवासे वुठे, दसवण्णे कुसुमे निवातिए, दिवे य गोय-गंधव्वनिनाद कए यावि होत्था। तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविड्ढि दिव्वं देवज्जुति दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुमणो अण्णमण्णस्स एवमाइक्खइ -जाव- परवेइ--एवं खलु देवाणुप्पिया ! बहवे मणुस्सा अण्णयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति।" वरुणस्स देवलोगुप्पत्ती तयणंतरं सिद्धिगइनिरूवणं च . २९९ “वरुणे णं भंते! नागनत्तुए कालमासे कालं किच्चा कहिं गए? कहि उववन्ने ?" "गोयमा! सोहम्मे कप्पे, अरुणाभे विमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy