SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ संखे पोक्खली य समणोवासाय ३५५ "तुब्भे णं देवाणुप्पिया ! विपुलं असणं पाणं खाइमं साइमं उवक्खडावेह । तए णं अम्हे तं विपुलं असणं पाणं खाइमं साइमं अस्साएमाः विस्साएमाणा परिभाएमाणा परिभुजंगाणा पक्वियं पोसहं पडिजागरमाला विहारस्सामो । तए णं ते समणोपासना संच समगोवासगल्स एवमट्ठे विषएणं पडिति । तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झत्थिए - जाव - संकप्पे समुप्पज्जित्था -- "नो खलु मे सेयं तं विपुलं असणं -जाब-साइमं अस्साएमाणस्स बिस्साएमाणस्स परिभाएमाणस्स परिभुंजे माणस पत्वियं पोर डिजागरमाणस्स बिहारिए, सेयं खलु मे पोरसालाए पोसिस भचारिला ओमुक्तमणि-सुषण्णत्सवमान-ब-दिलेषणस्स निक्खिससत्य-मुसलस्स एयरस अबिइयस्स दभसंथा रोवगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए" त्ति कट्टु एवं संपेहेइ संपेहेत्ता जेणेव सावत्थी नगरी, जेणेव सए गिहे, जेणेव उप्पला समणोवासिया, तेणेव उघागच्छ्इ, उवागच्छित्ता उप्पलं समणोवासियं आपुच्छइ, आपुच्छित्ता जेणेव पोरासाला तेथ उवागन्छ, प्राधिता पोसहसा अणुपविलह, अणुपविसिता पोसहसा मज्ज, पमनिता उच्चारण भूमि पडिले पडलेला दग्भसंचार संवरद, संचरिता संचारणं पुरुहृद, दुरुहिता पोस्टहसाला पोसाहिए बंभचारी -जा- पोसहं पहिजागरम से विहरद्द। संखकहणाणुसारेणं सावत्थीसमणोवासएहि पोसहत्यं विउलअसणाईणं करणं २८८ ए से समोसा जेणेव सावत्वी नगरी जंगेव साई-सहा ते साइमं उपखडात उपखडावेत्ता अण्णमण सहावेति सहायता एवं बयासी- "एवं खलु देवाणुपिया ! अम्हेहि से विउले असण- पाण- खाइम- साइमे उवक्खडाविए, संखे य णं समणोवासए नो हव्वमागच्छ, तं सेवं खलु देवाणुपिया ! अम्हं संखं समगोदास सहावेत्तए । असणाइभोगत्वं पोक्खलिणा संखनिमंतणं २८९ तए णं से पोक्खली समणोवासए ते समणोवासए एवं क्यासी- "अगं तु देवाणुपिया! सुनि-बोसत्या अहं णं संवं समगोवास सहावेमि" ति कट्टु तेसि समगोवासवाणं अंतिवाओ पsिनिक्खम, पडिनिक्खमित्ता सावत्थोए नगरीए मज्संमज्झेणं जेणेव संखस्स समणोवासगस्स गिहे, तेणेव उचागच्छ, उवागच्छित्ता संखस्स समणोवासगस्स गिहं अणुपविट्ठे । तए णं सा उप्पला समणोवासिया पोक्र्खाल समणोवासयं एज्जमाणं पासइ, पासिता हट्टतुट्ठा आसणाओ अब्भुट्ठेइ, अब्भुट्ठेत्ता सत्तट्ठपयाई अनुगच्छ्इ, अणुगच्छित्ता पोक्र्खाल समणोवासगं वंदति नम॑सति, वंदित्ता नमसित्ता आसणेणं उवनिमंतेइ, उवनिमंतेत्ता एवं वयासी उपागच्छति उपागच्छता विपुलं असणं पानं चाइम ―― "संदिस्तु णं देवाणुप्पिया ! किमागमणप्पयोयणं ?" तए णं से पोक्खली समणोपासए उप्पलं समणोवासियं एवं वयासी- "कहिणं देवाणुप्पिया ! संखे समणोवासए ?" तए णं सा उप्पला समणोवासिया पोक्र्खाल समणोवासयं एवं वयासी- "एवं देवाया। संचे समगोवालए पोसहशालाए पोसाहिए बंभचारी-जा-विहर। तए णं से पोक्खली समणोवासए जेणेव पोसहसाला, जेणेव संखे समणोवासए, तेणेव उवागच्छ, उवागच्छित्ता गमणागमणाए पक्किम, पडिक्कमित्ता संखं समणोवासगं वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी "एवं खलु देवाणुप्पिया ! अम्हेहि से विउले असणे जाव- साइमे उचक्खडाविए, तं गच्छामो णं देवाणुपिया ! तं विलं असणं-जा-साइमं अस्सामाणा-जाद परिचय पोसहं पडिजागरमाना हिरामो Jain Education International संखेण निवारणं २९० तए णं से संखे समणोवासए पोक्खलि समणोवासगं एवं व्यासी- "नो खलु कपs देवाणुप्पिया ! तं विउलं असणं- जाव- साइमं अस्साएमाणस्स - जाव पक्खियं पोसहं पडिजागरमाणस्स विहरितए, कम्प मे पोसहसालाए पोसहियरस जाय-पक्खियं पोसहं पडिलारमामास विहरिए तं संवेगं देवापिया तुमचे तं बलं असणंजाव- साइमं अस्साएमाणा- जाव- पक्खियं पोसहं पडिजागरमाणा विहरह। For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy