SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे चउत्यो खंधो अण्णे हि समणोवासएहि पोसह असणाईणं भोगो २९१ तए णं से पोक्खली समणोवासए संखस्स समणोधासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमइ, पडिनिक्वमित्ता सात्थि नर मझमझेणं जेणेष ते समणोपासणा तेणेष उधागच्छइ, उवापच्छित्ता ते समणोवासए एवं पयासी"एवं खलु देवाणुप्पिया! संखे समणोपासए पोसहसालाए पोसहिए-जाव-विहरइ, तं छंदेणं देवाणुप्पिया ! तुम्भे विउलं असणं-जाथसाइमं अस्साएमाणा-जाव-पक्खियं पोसहं पडिजागरमाणा विहरह, संखे णं समणोधासए नो हव्धमागग्छई"। तए णं ते समणोधासगा तं विउलं असणं-जाध-साइमं अस्साएमाणा-जाव-विहरंति। संखेण पारणट्ठ महावीरपज्जुवासणं २९२ तए णं तस्स संखस्स समणोवासगस्स पुव्वरतापरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारवे-जाव-संकप्पे समुप्पज्जित्था-- "सेयं खलु मे कल्लं पाउप्पभायाए रयणीए-जाव-उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणं भगवं महावीरं वंदित्ता नमंसिता-जाव-पज्जुवासिता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तए" त्ति फटु एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायए रयणोए-जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते पोसहसालाओ पडिनिक्खमइ, पडिनिक्खमित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पायविहारचारेणं सात्थि नरि मज्झमज्ञणं निग्गग्छइ, निग्गच्छिता जेणेव कोटुए चेइए, जेणेव समणे भगवं महावीरे, तेणेष उवागग्छइ, उवागच्छिता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेता वंदइ नमसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुधासणाए पज्जुवासति। तए णं ते समगोवासगा कल्लं पाउप्पमायाए रयणीए-जाघ-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते व्हाया कयबलिकम्मा-जाच-अप्पमहग्घाभरणालंकियसरीरा सएहि-सएहि गिहेहितो पडिनिक्खमंति, पडिनिक्खमित्ता एगयओ मेलायंति, मेलायित्ता पायविहारचारेणं सावत्थीए नगरीए मझमज्झणं निगच्छंति, निग्गच्छित्ता जेणेव कोट्ठए, चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छंति, उवागच्छिता समणं भगवं महावीर-जाव-तिधिहाए पज्जुवासणाए पज्जुवासंति। तए णं समणे भगवं महावीरे तेसि समणोधासगाणं तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ-जाघ-आणाए आराहए भषइ । समणोवासएहि संखहीलणा २९३ तए णं ते समणोवासगा समणस्स भगवओ महावीरस्त अंतियं धम्म सोच्चा निसम्म हद्वतुट्टा उट्ठाए उट्ठति, उद्वेता समणं भगवं महावीरं वंदंति नमसंति, वंदित्ता नमंसित्ता जेणेव संखे समणोवासए, तेणेव उवागच्छंति, उवामच्छित्ता संखं समणोवासयं एवं वयासो"तुमं णं देवाणुपिया! हिज्जो अम्हे अप्पणा चेव एवं वयासी-तुम्हे णं देवाणुप्पिया! विउलं असणं-जाव-साइमं उवक्खडावेह-जावपरिभुजेमाण। पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो । तए णं तुमं पोसहसालाए-जाव-पक्षियं पोसहं पडिजागरमाणे विहरिए, तं सुट्ठ णं तुम देवाणप्पिया! अम्हे होलसि।" २९४ महावीरेण संखहीलणानिवारणं अज्जो ! ति समणे भगवं महावीरे ते समणोवासए एवं क्यासी-- “मा णं अज्जो! तुम्भे संखं समणोवासगं होलह निदह खिसह गरहह अवमण्णह । संखे णं समणोवासए पियधम्मे चेव, दधम्मे चेव, सुदक्खुजागरियं जागरिए।" महावीरकयं जागरियाविवरणं २९५ भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी--“कतिविहा णं भंते ! जागरिया पण्णता?" "गोयमा! तिविहा जागरिया पण्णत्ता, तं जहा--बुद्धजागरिया, अबुद्धजागरिया, सुदक्खुजागरिया। "केणट्टेणं भंते ! एवं बुच्चइ-तिविहा जागरिया पण्णता, तं जहा--बुद्ध जागरिया, अबुद्धजागरिया, सुदक्खु जागरिया ?" . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy