SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ३५४ धम्मकहाणुओगे चउत्थो खंधो “नो इण? सम8 गोयमा ! इसिभद्दपुत्ते समणोवासए बहहि सीलव्यय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि अहापरिग्गहिएहि तवोकम्मेहि अपाणं भावेनाणे बहूई वासाई समणोवासगपरियागं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अत्ताणं झुसेहिति, झूसेता सट्ठि भत्ताई अगसणाए छेदेहिति, छदेत्ता आलोइय-पडिक्कते-समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाभे विमाणे देवताए उववज्जिहिति । तत्थ णं अत्यंगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पण्णत्ता । तत्थ णं इसिभद्दपुत्तस्स वि देवस्त चत्तारि पलिओवमाई ठिती भविस्सति । "से गं भंते ! इसिभद्दपुत्ते देवे ताओ देव लोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अगंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उपवज्जिहिति ?" गोयमा ! महाविदेहे चासे सिज्झिहिति-जाव-सव्यदुक्खाणं अंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे-जाव-अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अण्णया कयाइ आलभियाओ नगरीओ संखघणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवाविहारं विहरइ। भग० स०११, उ०१२ । १६. संखे पोक्खली य समणोवासया सावत्थीए संखे, पोक्खली य २८५ तेणं कालेणं तेणं समएणं सावत्थी नाम नगरी होत्था--पण्णओ। कोट्ठए चेइए-वण्णओ। तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोधासया परिषसंति-अड्ढा-जाव-बहुजणस्स अपरिभूया, अभिगयजीवाजीया -जाव-अहापरिगहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरति ।। तस्स णं संखस्स समणोवासगस्स उप्पला नाम भारिया होत्था-सुकुमालपाणिपाया-जाव-सुरुवा, समणोवासिया अभिगयजीवाजीवा -जाव-अहापरिग्गहिएहि तवोकहि अप्पाणं भावेमाणी विहरइ। तत्थ णं सावत्थीए नगरीए पोक्खली नाम समणोवासए परिवसइ-अड्ढे, अभिगयजीवाजीवे-जाव-अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ। भगवओ महावीरस्स समोसरणं २८६ तेणं कालेणं तेणं समएणं सामी समोसढे। परिसा-जाव-पज्जवासइ । तए णं ते समणोवासगा इमीसे कहाए लट्ठा समाणा जहा आलभियाए-(भग० स०११-उ० १२)-जाव-पज्जवासंति । तए णं समणे भगवं महावीरे तेसि समणोवासगाणं तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ-जाव-परिसा पडिगया। तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हडतुट्ठा समणं भगवं महावीरं वदंति नमसंति, वंदित्ता नमंसित्ता पसिणाई पुच्छंति, पुच्छित्ता अट्राइं परियादियंति, परियादियित्ता उट्ठाए, उठ्टेंति, उठेत्ता समणस्स भगवओ महावीरस्स अंतियाओ कोट्टयाओ चेइयाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सावत्थी नगरी तेणेव पहारेत्थ गमणाए। संखस्स पोसहो २८७ तए णं से संखे समणोवासए ते समणोवासए एवं धयासी For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy