SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सद्दालपुत्ते - कुंभकारकहाणगं "अहामुहं देवापिया मा पडियंध करेहि" । तए गं से सद्दालले समणस्स भगवओ महावीरस्स अंतिए पंचागुब्वइयं सत्तसियावालसविहं सावगधम्मं परिवज्ज पडिवज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव पोलासपुरे नयरे, जेणेव सए गिहे, जेणेव अग्गिमित्ता भारिया, तेणेव उवागच्छर, उवागच्छित्ता अग्गिमित्तं भारियं एवं वयासी -- "एवं खलु देवाणुपिए ! मए समणस्स भगवओ महावीरस्स अंतिए धन से धमे मे इच्छिए पडिन्छिए अभिरुइए। तं गच्छाहिणं तुमं समयं भगवं महावीरं वंदाहि साहि सकारेहि सम्माहि कल्ताणं मंगलं देवयं चेयं पचासाहि समणस्स भगाओ महावीररस अंतिए पंचाग सलमा ati - दुवालसहिं गिहिधम्मं परिवज्जाहि । 1 तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवा सगस्त 'तह' त्ति एयमट्ठ विणएणं पडिसुणेइ । अग्गिमिलाए महावीरवंदणट्टा गमणं धम्मसवणं च २१३ तए णं से सद्दालपुत्ते समणोवासए कोड बियपुरिसे सद्दावेद, सद्दावेत्ता एवं क्यासी- “खिप्पामेव भो ! देवाणुप्पिया ! लहुकरणजुत्त-जोइयं सम वालिहाण - समलिहि संगएहिं जंबूणया मयकलाव जुत्त-पइविसिट्टएहि रययामयघंट- सुत्तरज्जुग वरकं चणख चिय-नत्थदग्गहोग्गाहियएहि नीलुष्पलकथा मेलहि परगणनुवाणएहि नाणामणिरुण- घंटियाजालपरियं जायत उगाच विर जुत्तामेव धम्मियं जाणवरं उदुवेह उबवेत्ता मम एयमानतियं पचविह" । परखो तएषं ते कोपुरिसा सहालपुरोगं समणोवासएवं एवं बुला समाणा हट्टतुगु-चित्तमाणंदिया पीहमणा परमसोमण किया हरिसयत विसप्पमा महिया करपरिहि सिरसावतं मत्थए अंजलि कट एवं सामिति आणाए बिग पत्ता खिप्पामेव लहुकरणजुत्त- जोइयं जाव- धम्मियं नागप्पवरं उबटूवेत्ता तमाणत्तियं पञ्चप्पिणंति । बणं परिसुति ३३५ तए णं सा अग्गिमित्ता भारिया व्हाया कयबलिकम्मा कय- कोउय-मंगल- पायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिया अप्पमहग्घा भरणालंकियसरीरा चेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं सुबहइ, दुरुहिता पोलासपुरं नयरं मज्झमज्झेणं निग्गच्छ, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे, तेणेव उवागच्छद्द, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहिता वेडियाचकालपरिशिषणा जेणेव समभवं माहावीरे, तेगेव उपागच्छड, उबागपिछला तिक्युतो याहिणारे करेला बणमंस, वंदिता सिता पण्यासणे णाहतूरे सुस्सुसमाणा णमंसमाणा अभिमु विगएवं पंजलियाडा ठिया देव पज्जवासइ । तणं समणे भगवं महावीरे अग्निमित्ताए तीसे य महइमहालियाए परिसाए- जाव धम्मं परिकहेइ ॥ अग्निमित्ताए महिधम्म- पडिवत्ती २१४ तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठ चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस विसप्पमाणहियया उट्ठाए उट्ठइ, उट्ठेता समणं भगवं महावीरं तिक्खुतो आयाहिण-पयाहिणं करेइ, करेता बंद मंग्रह, बंदिता नसता एवं क्यासी" सहामि भंते नववाहे तुम्मे वदह जहा पं देवापियाणं अंतिए बहवे उग्गा भोगा राइण्णा खत्तिया माहणा भडा जोहा पसत्थारो मल्लई लेच्छई अण्णे य बहवे राईसरतलवर-माइंबिय - कोडुंबिय इन्भ सेट्टि सेणावइ- सत्थवाहप्पभिइया मुंडा भवित्ता अगाराओ अणगरियं पव्वइया, नो खलु अहं तहा संचारमि देवाप्पियाणं अंतिए मुंडा भवित्ता अगाराओ अगगारियं पव्वइत्तए । अहं गं देवाणुप्पियाणं अंतिए पंचाणुवइयं सत्तसिक्खावइयंबालहिं गिम्मिं परिवज्जामि" । "अहासू देवापिया मा पडियंधं करेहि" । तए गं सा अग्निमित्ता भारिया समणरस भगवजो महावीरस्स अंतिए पंचाध्वइयं सत्तसिखावइयं विधिमं परिवज्जइ, पडिवज्जिता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहद्द, दुरुहित्ता जामेव दिसं पाउन्भूया, तामेव दिसं पडिगया । भगवओ जणवयविहारो २१५ तणं समणे भगवं महावीरे अध्यक्षा रुदाइ पोलासपुराओ नगराओ सहस्ववगाओ उज्जाणाओ पडिणियम परिणिता बहिया विहारं विहर। Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy