SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ सद्दालपुत्ते-कुंभकारकहाणगं नयरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छिता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। परिसा निग्गया । कूणिए राया जहा, तहा जियसत्तू निग्गच्छइ-जाव-पज्जुवासइ । तए णं से सद्दालपुत्ते आजीविओवासए इमोसे कहाए लट्ठ समाणे--"एवं खलु समणे भगवं महावीरे पुवाणुपुदि चरमाण गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव पोलापुरस्स नयरस्स बहिया सहस्संबवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिव्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।" तं गच्छामि गं समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्मामि कल्लाणं मंगल देवयं चेइयं पज्जुवासामि--एवं संपेहेइ, संपेहेत्ता हाए कयबलिकम्मे कय-कोउय-मंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए अप्पमहग्याभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्ख मइ, पडिणिक्ख मित्ता पोलासपुरं नयरं मज्झमज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता गमंसित्ता पच्चासण्णे गाइदूरे सुस्सूसमाणे णमंसमाणे अभिम हे विणएणं पंजलिउडे पज्ज वासइ । तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आज विओवासगस्स तीसे य महइमहालियाए परिसाए-जाव-धरमं परिकहेइ । महावीरेण देवकयपसंसानिरूवणं २०९ सद्दालपुत्ता ! इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं क्यासी--"से नूणं सद्दालपुत्ता ! कल्लं तुम पच्चावरण्ह कालसमयंसि जेणेव असोगवणिया, तेणेव उवागच्छसि, उवागच्छित्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपण्णत्ति उवसंपज्जिताणं० विहरसि । तए णं तुभं एगे देवे अंतियं पाउभवित्था । "तए णं से देवे अंतलिक्खपडिवण्णे सखिखिणियाई पंचवण्णाई वत्थाई पवर परिहिए तुम एवं क्यासी--हंभो ! सद्दालपुत्ता ! एहिइ णं देवाणुप्पिया ! कल्लं इहं महामाहणे-जाव-तच्च-कम्मसंपया-संपउत्ते । तं गं तुम वंदेज्जाहि णमंसेज्जाहि सक्कारे जाहि सम्माज्जाहि कल्लाणं मंगलं देवयं चेइयं पज्जुधासेज्जाहि, पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं उवनिमतेज्जाहि' । दोच्चं पि. तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए । "तए णं तुभं तेणं देवेणं एवं बुत्तस्स समाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पण्णे-"एवं खलु मम धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते, से णं महामाहणे-जाव-तच्च-कम्मसंपया-संपउत्ते, से गं कल्लं इह हव्वमागच्छिस्सति । तए णं तं अहं बंदिस्सामि णमंसिस्सामि सक्कारेस्सामि सम्माणस्सामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासिस्सामि, पाडिहारिएण पीढ-फलग-सेज्जा-संथारएणं उवनिमंतिस्सामि' । से नणं सद्दालपुत्ता ! अट्ठ सम??" "हंता अत्थि" । तं नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय एवं वुत्ते । सद्दालपुत्तस्स निवेदणं तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं बुत्तस्स समाणस्स इमायारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पणे-“एस णं समणे भगवं महावीरे महामाहणे उप्पण्णणाणदंसणधरे तीयप्पडुपण्णाणागयजाणए अरहा जिणे रेवली सव्वष्णू सव्वदरिसी तेलोक्कचहिय-महिय-पूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे पूयणिज्जे वंदणिज्जे णमंसणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जे तच्च-कम्मसंपया-संपउत्ते । तं सेयं खलु मम समणं भगवं महावीरं बंबित्ता णमंसित्ता पाडिहारिएणं पीत-फलग-सेज्जा-संथा एणं उवनिमंतेत्तए" । एवं संपेहेइ, संपेहेत्ता उट्ठाए उठेइ, उठेत्ता समणं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी--"एवं खलु भंते ! मम पोलासपुरस्स नयरस्स बहिया पंच कुंभारावणसया । तत्थ णं तुम्भे पाडिहारियं पीढ-फलग-सज्जा-संथारयं ओगिहित्ताणं विहरह" ॥ महावीरेण सद्दालपुत्त-संबोधणं २११ तए णं से समणे भगवं महावीरे सद्दालपुत्तस्स अजीविओवासगस्स एयम पडिसुणेइ, पडिसुणेत्ता सद्दालपुत्तस्स आजीविओवासगस्स पंचसु कुंभारावणसएसु फासु-एसणिज्जं पाडिहारियं पीढ-फलग-सेज्जा-संथारयं ओगिण्हित्ताणं विहरइ । : २१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy