________________
११. सद्दालपुत्ते-कुंभकारकहाणगं
पोलासपुरे सद्दालपुतो २०५ तेणं कालेणं तेणं समएणं पोलासपुरं मामं नयरं । सहस्संबवणं उज्जाणं । जियसत्तू राया ।
तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुंभकारे आजीविओवासए परिवसइ। आजीविषसमयंसि लठे गहियट्ठ पुच्छियठे विणिच्छियछे अभिगयठे अट्ठिमिजपेमाणुरागरते । “अवमाउसो ! आजीवियसमए अढे अयं परमठे सेसे अणटें" ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ ।। तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ताओ एक्का हिरण्णकोडी वड्ढिपउत्ताओ, एक्का हिरण्णकोडी पवित्थरपउत्ताओ, एक्के वए दसगोसाहस्सिएणं वएणं । तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था । तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभारावणसया होत्था । तस्स णं बहवे पुरिसा दिग्ण-भइ-भत्तवेयणा कल्लाकल्लिं बहवे करए य वारए य पिहडए य घडए य अद्धघडए य कलसए य अलिजरए य जंबूलए य उट्टियाओ य करेंति । अण्णे य से बहवे पुरिसा दिण्ण-भइ-भत्तवेयणा कल्लाकलि तेहि बहूहि करएहि य वारएहि य पिहडएहि य घडएहि य अद्धघडएहि य कलसएहि य अलिंजरएहि य जंबूलएहि य उट्टियाहि य रायमग्गंसि वित्ति कप्पेमाणा विहरति ।
सद्दालपुत्तपुरओ देवकया महावीरपसंसा २०६ तए णं से सद्दालपुत्ते आजीविओवासए अण्णदा कदाइ पच्चावरण्हकालसमयंसि जेणेव असोगवणिया, तेणेव उवागच्छइ, उवाग
च्छित्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपत्ति उपसंपज्जिता णं विहरइ । तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एक्के देवे अंतियं पाउन्भवित्था । तए णं से देवे अंतलिक्खपडिवणे सखिखिणियाई पंचवण्णाई वत्थाई पवर परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-- "एहिइ णं देवाणुप्पिया! कल्लं इहं महामाहणे उप्पण्णणाणदंसणधरे तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सवण्णू सव्वदरिसी तेलोक्कचहिय-महिय-पूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे पूणिज्जे वंदणिज्जे णमंसणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जे तच्च-कम्मसंपयासंपउत्ते । तं गं तुमं वंदेज्जाहि णमंसेज्जाहि सक्कारेज्जाहि सम्माणेज्जाहि कल्लाणं मंगलं देवयं चेइयं पज्जुवासेज्जाहि, पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं उवनिमंतेज्जाहि" । दोच्चं पि तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउन्भूए, तामेव दिसं पडिगए ।
सद्दालपुत्तस्स गोसालयवंदणसंकप्पो . २०७ तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं .देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए
संकप्पे समुप्पण्णे--"एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते, से णं महामाहणे उप्पण्ण-णाणसणधरे तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सव्वण्णू सव्वदरिसी तेलोक्कहिय-महिय-पूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे पूयणिज्जे वंदणिज्जे णमंसणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जे तच्च-कम्मसंपया-संपउत्ते, से णं कल्लं इह हव्वमागच्छिस्सति । तए णं तं अहं बंदिस्सामि णमंसिस्मामि सक्कारेस्सामि सम्माणस्सामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासिस्सामि पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं उवनिमंतिस्सामि ।"
भगवओ महावीरस्स समवसरणं सद्दालपुत्तस्स धम्मसवणं च २०८ तए णं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगास-किसुय-सुयमुह-गुजद्धरागसरिसे
कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणे भगवं महावीरे-जाव-जेणेव पोलासपूरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org