SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ कुंडकोलियगाहावईकहाणयं तए णं समणा निग्गंथा य निग्गंधीओ य समणस्स भगवओ महावीरस्स 'तह' ति एयमट्ट विणएणं पडिसुणेति । तए णं से कुंडकोलिए समणोवासए समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता पसिणाई पुच्छइ, पुच्छित्ता अट्ठमादिवइ, अट्ठमादित्ता जामेव दिसं पाउम्भूए तामेव दिसं पडिगए । भगवओ जणवयविहारो २०० सामी बहिया जणक्यविहारं विहरइ । कुंडकोलियस्स धम्मजागरिया २०१ तए णं तस्स कुंडकोलियस्स समणोवासयस्स बहूहि सोल-चय-गुण-वेरमण-पच्चक्खाण-पोसहोपवासेहि अप्पाणं भावेमाणरस चोइस संवच्छराई बीइक्कताई । पण्णरसमस संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुखरतावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-"एवं खलु अहं कंपिल्लपुरे नयरे बहूणं-जावआपुच्छणिज्जे पडिपुच्छणिज्जे, सबस्स वि य णं कुडुंबस्स मेढी -जाव- सच्चफज्जवड्ढाधए, तं एतेणं वक्खवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपत्ति उवसंपज्जित्ता णं विहरित्तए" । तए णं से कुंडकोलिए समणोवासए जेट्टपुत्तं मित्त-माइ-नियग-सयण-संबंधि-परिजणं च आपुच्छा, आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता कंपल्लिपुरं नयरं मझमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ उवागिच्छत्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ, पडिलेहेत्ता दम्भसंथारयं संथरेइ, संथरेत्ता दत्भसंथारयं दुरूहइ, दुरुहित्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणि-सुवणे अवगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दम्भसंथा रोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं विहरइ । कुडकोलियस्स उवासगपडिमापडिवत्ती २०२ तए णं से कुंडकोलिए समणोवासए पढम उवासगपडिम उवसंपज्जिताणं विहरइ । तए णं से कुंडकोलिए समगोवासए पढम उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातच्च सम्म काएणं फासेइ पालेइ सोहेइ तोरेइ कित्तेइ आराहेइ। तए णं से कुंडकोलिए समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं, पंचम, छट्ट, सत्तम, अट्ठम, नवम, बसम, एक्कारसम उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातच्च सम्मं काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तइ आराहेइ । तए णं से कुंडकोलिए समणोवासए इमेणं एयारवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अद्विचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए । कुंडकोलियस्स अणसणं २०३ तए णं तस्स कुंडकोलियस समणोवासगस्स अण्णदा कदाइ पुज्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयं अज्झस्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--"एवं खलु अहं इमेणं एयारवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अद्विचम्मावणद्ध किडिकिडियाभूए किसे धमणिसंतए जाए । तं अत्थि ता मे उट्टाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे, तं जावता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सदा-धिइ-संवेगे, -जाव- य मे धम्मायरिए धम्मोवएसए समणे भगवं महाविरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते अपच्छिममारणंतियसलेहणा-झूसणा-झूसियस्स भत्तपाण-पडियाइक्खियस्स कालं अणवकंखमाणस्स विहरित्तए" । एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि विणयरे तेयसा जलंते अपच्छिममारणंतियसलेहणा-झूसणा-झू सिए भत्तपाण-पडियाइक्खिए कालं अणवकंखमाणे विहरह। कंडकोलियस्स समाहिमरणं देवलोगुप्पत्ती तयणंतरं सिद्धिगमणनिरूवणं च . तए णं से कुंडकोलिए समणोवासए बहूहि सील-व्यय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेत्ता, वीसं वासाई समणोवासगपरियागं पाउणित्ता, एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता, मासियाए संलेहणाए अताणं झूसित्ता, सर्द्वि भत्ताई अणसणाए छेदेता, आलोइय-पडिक्कते, समाहिपत्ते, कालमासे कालं किच्चा, सोहम्मे कप्पे सोहम्मवडिसगस्स महाविमाणस्स उत्तरपुरथिमेणं अरुणज्झए विमाणे देवत्ताए उववण्णे । तत्थ णं अत्येगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता । "से णं भंते ! कुंडकोलिए ताओ देवलागाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गमिहिइ ? कहि उववज्जिहि ?" गोयमा ! महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुचिचाहिइ सव्वदुक्खाणमंतं काहिइ । उवास गदसाओ अ०६। परिए धमाकमे सद्धा-धि-समावण किडिकिडिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy