SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ३३० धम्मकहाणुओगे चउत्थो खंधों महावीर-समवसरणे कुडकोलियस्स गमणं धम्मसवणं च १९७ तेणं कालेणं तेणं समएणं सामी समोसढे । तए णं से कुंडकोलिए समणोवासए इमीसे कहाए लद्ध? समाणे--"एवं खलु समणे भगवं महावीरे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव कंपिल्लपुरस्स नयरस्स बहिया सहस्संबवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।" तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता णमंसित्ता ततो पडिणियत्तस्स पोसहं पारेत्तए ति कट्ट एवं संपेहेइ, संपेहेत्ता [पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता ?] सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवर परिहिए मणुस्सवगुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता कपिल्लपुरं नयरं मझमझणं निग्गच्छइ, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छद, उवागपिछत्ता तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेता वंदइ नमसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पज्जवासइ । तए णं समणे भगवं महावीरे कुंडकोलियस्स समणोवासयस्स तीसे य महइमहालियाए परिसाए-जाव-धम्म परिकहेइ । महावीरेण पुववृत्तंत-परूवणं १९८ कुंडकोलिया ! इ समणे भगवं महावीरे कुंडकोलियं समणोवासयं एवं क्यासी--"से नूणं कुंडकोलिया ! कल्लं तुम्भं पच्चावरह कालसमयंसि असोगवणियाए एगे देवे अंतियं पाउन्भवित्था । "तए णं से देवे नाममु दृगं च उत्तरिज्जगं च पुढविसिलापट्टयाओ गेण्हइ, गेण्हित्ता अंतलिक्खपडिवणे सखिखिणियाई पंचवण्णाइ वत्थाई पवरपरिहिए तुम एवं वयासी 'हंभो ! कुंडकोलिया ! समणोवासया ! सुदरी णं देवाणु प्पिया ! गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती-अस्थि उटाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमे इवा नियता सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती--अस्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमे इ वा अणियता सव्वभावा' । "तए णं तुमं तं देवं एवं क्यासी-'जइ णं देवाणुप्पिया ! सुदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती--नत्थि उदाणे इ वा -जाव-पुरिसक्कार-परकम्मे इ वा नियता सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उढाणे इ वाजाव-पूरिसक्कार-परक्कमे इ वा अणियता सव्धभावा, तुमे णं देवाणुप्पिया ! इमा एयारुवा दिव्या देविड्ढी दिव्या देवज्जुई दिव्वे देवाणभावे किणा लधे ? किणा पते ? किणा अभिसमण्णागए ? किं उट्ठाणेणं-जाध-पुरिसक्कार-परक्कमेणं ? उदाहु अणुट्ठाणणं-जाव-अपुरिसक्कार-परकम्मेणं ?' "तए णं से देवे तुम एवं क्यासी एवं खलु देवाणुप्पिया ! मए इमा एयारुवा दिव्या देविड्ढी दिव्या देवज्जुई दिब्बे देवाणुभावे अणुट्ठाणेणं-जाव-अयुरिसक्कार-परक्कमेणं लधे पत्ते अभिसमण्णागए'। "तए णं तुमं तं देवं एवं वयासी 'जइ णं देवाणुप्पिया ! तुमे इमा एयाख्या दिव्या देविड्ढी दिव्या देविज्जुई दिव्वे देवाणुभावे अणुट्राणेणं-जाव-अपुरिसक्कार-परक्कमेणं लद्धे पत्ते अभिसमण्णागए, जेसि णं जीवाणं नत्थि उट्टाणे इ वा-जाव-परक्कमे इवा, ते कि न देवा ? अह तुम्भे इमा एयारूवा दिव्या देविड्ढि दिव्या देवज्जुई दिव्वे देवाणुभावे उठाणणं-जाव-परक्कमेणं लद्धे पत्ते अभिसमण्णागए, तो जं वदसि सुदरी गं गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्ठाणे इ वा-जाव-नियता सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उट्ठाणे इ वा-जाव-अणियता सव्वभावा, तं ते मिच्छा'। "तए णं से देवे तुमं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छासमावण्णे कलुससमावण्णे नो संचाएइ तुब्भे किंचि पमोक्खमाइक्खित्तए, नाममुद्दगं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेइ, ठवेत्ता जामेव विसं पाउन्भूए, तामेव दिसं पडिगए । से नूणं कुंडकोलिया ! अद्वै समठे ?" "हंता अत्थि" ॥ महावीरेण कुंडकोलियस्स पसंसा अज्जो ! समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंतेता एवं वयासी-"जइ ताव अज्जो ! गिहिणो गिहिमज्झावसंता अण्णउत्थिए अठेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्ट-पसिणवागरणे करेंति, सक्का पुणाई अज्जो ! समहं निग्गंथेहि दुवालसंग गणिपिडगं अहिज्जमाणेहि अण्णउत्थिया भट्ठहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पटु-पसिणवागरणा करेत्तए" । १९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy