________________
कुंडकोलियगाहावईकहाणयं
३२९
पूसाए समणोवासिया-चरिया १९१ तए णं सा पूसा भारिया समणोवासिया जाया--अभिगयजीवाजीवा-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं
क्थपडिग्गह-कंबल-पायपुंछणणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभमाणी विहरइ ।
देवेण नियतिवाद-समत्थणं १९२ तए णं से कुंडकोलिए समणोवासए अण्णदा कदाइ पच्चावरणहकालसमयंसि जेणेव असोगवणिया, जेणेव पुढविसिलापट्टए, तेणेव
उवागच्छइ, उवागच्छित्ता नाममुद्दगे च उत्तरिज्जगं च पुढविसिलापट्टए ठवेइ, ठवेत्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं विहरइ । तए णं तस्स कुंडकोलियस्स समणोवासयस्स एगे देवे अंतियं पाउभविस्था । तए णं से देवे नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टयाओ गेण्हइ, गेण्हित्ता अंतलिक्खपडिवणे सखिखिणियाई पंचवण्णाई वत्थाई पवर परिहिए कुंडकोलियं समणोवासयं एवं वयासी-"हभो ! कुंडकोलिया ! समणोवासया ! सुंदरी णं देवाणुप्पिया ! गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती--नत्थि उढाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमे इ वा, नियता सव्वभावा; मंगली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती-अस्थि उटाणे इ वा कम्मे इ वा बले इ वा बोरिए इ वा पुरिसक्कार--परक्कमे इ वा, अणियता सब्वभावा"।
कुडकोलिएण नियतिवाद-निरसणं १९३ तए णं से कुंडकोलिए समणोवासए तं देवं एवं क्यासी--"जइ णं देवाणुप्पिया ! सुंदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती
'नथि उट्ठाणे इ वा कम्भे, इ वा बले इ वा वोरिए इ वा पुरिसक्कार-परक्कमे इ वा, नियता सव्वभावा'; मंगुली णं समणस्स भगवओ महावीरस्स धम्मपरणत्ती 'अत्थि उट्ठाणे इ वा कम्मे इवा बले इ वा बीरिए इ वा पुरिसक्कार-परक्कमे इ वा, अणियता सवभावा'; तुमे गं देवाणुप्पिया ! इमा एयारूवा दिव्या देविढ्डी दिव्वा देवज्जुई दिव्वे देवाणुभावे किणा लद्धे ? किणा पत्ते ? किणा अभिसमण्णागए ? कि उट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कार-परक्कमेणं ? उदाहु अणुट्टाणणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं ?"
देवेण नियतिवाद-समत्थणं १९४ तए णं से देवे कुडकोलिय समणोवासयं एवं वयासी--" एवं खलु देवाणुप्पिया ! मए इमा एयारूवा दिवा देविड्ढी दिव्वा देवज्जुई
दिग्वे देवाणुभावे अगुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरि सक्कारपरक्कमेणं लद्धे पत्ते अभिसमष्णागए" ॥ .
कंडकोलिएण नियतिवाद-निरसणं १९५ तए णं से कुंडकोलिए समणोवासए तं देवं एवं क्यासी-जइ णं देवाणुप्पिया ! तुमे इमा एयारूवा दिव्या देविड्ढी दिल्या देवज्जुई
दिव्वे देवाणुभावे अणुट्टाणणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं लद्धे पत्ते अभिसमण्णागए, जेसि णं जीवाणं नत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमे इ वा, ते कि न देवा ? 'अह तुम्भे इमा एयारुवा दिव्या देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे उट्टाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं लद्धे पत्ते अभिसमण्णागए, तो जं वदसि, सुदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती-मत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमे इ वा, णियता सव्वभावा, मंगुली गं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उटाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमे इ वा अणियता सव्वभावा; तं ते मिच्छा।
देवस्स पडिगमणं १९६ तए णं देवे कुंडकोलिएणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छासमावण्णे कलुससमावण्णे नो संचाएइ कुंडकोलियस्स
समणोवासयस्स किंचि पमोक्खमाइक्खित्तए, नाममुद्दगं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेइ, ठवेत्ता जामेव दिसं पाउन्भूए, तामेव दिसं पडिगए ।
ध० क०४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org