SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ३२८ धम्मकहाणुओगे चउत्थो खंधो भगवओ महावीरस्स समवसरणं १८६ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे-जाव-जेणेव कंपिल्लपुरे नयरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छद, उवाग च्छित्ता अहापडिरूवं ओग्गहं ओग्गण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । परिसा निग्गया । कूणिए राया जहा, तहा जियसत्तू निग्गच्छइ-जाव-पज्जुवासइ । १८७ कुडकोलियस्स गाहावइस्स समवसरणे गमणं धम्मसवणं च तए णं से कुंडकोलिए गाहावई इमीसे कहाए लद्धठे समाणे--"एवं खलु समणे भगवं महावीरे पुवाणुपुटिव चरमाणे गामाणुगाम दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव कंपिल्लपुरस्स नयरस्स बहिया सहस्संबवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ ।" तं महप्फलं खलु भो ! देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदणणमंसण-पडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुक्यणस्स सवणयाए. किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामि णं देवाणुप्पिया ! समणं भगवं-महावीरं वदामि णमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि--एवं संपेहेइ, संपेहेत्ता हाए कयबलिकम्मे कय-कोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए अप्पमहग्धा-भरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेटमल्लयामेणं छत्तणं धरिज्जमाणेणं मणुस्सवगुरापरिक्खित्ते पादविहारचारेणं कंपिल्लपुरं नयरं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव सहस्संबवणे उज्जाणे, जेणेव, समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदिता मंसित्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । तए णं समणे भगवं महावीरे कुंडकोलियस्स गाहावइस्स तीसे य महइमहालियाए परिसाए-जाव-धम्म परिकहेइ । परिसा पडिगया, राया य गए। १८८ कुंडकोलियस्स गिहिधम्मपडिवत्ती तए णं कुंडकोलिए गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हटुतुटु-चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए उट्ठाए उठेइ, उठेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेता वंदइ णमसइ, बंदित्ता णमंसित्ता एवं वयासी--"सहामि गं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावणं, रोएमि गं भंते ! निग्गंथं पावयणं, अब्भुठेमि णं भते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं, भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुम्भ वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेटि-सेणावइ-सत्यवाहप्पभिइया मुंडा भवित्ता अगाशओ अगगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओं अगगारियं पब्वइत्तए। अहं णं देवाणुप्पियाणं अंतिए पंचाणुब्वइयं सत्तसिक्खाव इयं--दुवालसविहं सावग-धम्म पडिवज्जिस्सामि ।" "अहासुहं देवणुाप्पिया ! मा पडिबंधं करेहि"। तए णं से कुंडकोलिए गाहावई समणस्स भगवओ महावीरस्स अंतिए सावयधम्म पडिवज्जइ । भगवओ जणवयविहारो १८९ तए णं समणे भगवं महावीरे अण्णदा कदाइ कंपिल्लपुराओ नयराओ सहस्संबवणाओ उज्जाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणक्यविहारं विहरइ । कुंडकोलियस्स समणोवासग-चरिया १९० तए णं से कुंडकोलिए समणोवासए जाए--अभिगयजीवाजीवे-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ पडिग्गह-कंबल-पायछणणं ओसहभेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे विहरइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy