SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ३२२ धम्मकहाणुओगे चउत्थो खंधो सुरादेवस्स अणसणं तए णं तस्स सुरादेवस्स समणोषासगस्स अण्णदा कदाइ पुन्वरत्तावरत्तकाल-समयंसि धम्मजागरियं जागरमाणस्स अयं अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--"एवं खलु अहं इमेणं एयारवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए । तं अत्यि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा-धिइ-संवेगे. तं जावता मे अस्थि उट्टाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे, जावय मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए-जावउट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते अपच्छिममारणंतियसलेहणा-भूसणा-भूसियस्स भत्तपाण-पडियाइक्खियस्स, कालं अणवकंखमाणस्स विहरित्तए" । एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते अपच्छिममारणंतियसलेहणा-झूसणा-झूसिए भत्तपाण-पडियाइक्खिए कालं अणधखमाणे विहरइ । सुरादेवस्स समाहिमरणं देवलोगप्पत्ती तयणंतरं सिद्धिगमणनिरूवणं च १६५ तए णं से सुरादेवे समणोवासए बहूहि सील-ध्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं मावेत्ता, वोसं वासाई समणोवास गपरियागं पाउणित्ता, एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता, मासियाए संलेहणाए अत्ताणं झूसित्ता, सट्टि भत्ताई अणसणाए छेदेत्ता, आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरणकंते विमाणे उववण्णे । चत्तारि पलिओवमाइं ठिई । महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मच्चिहिइ सव्वदुक्खाणमंतं काहिह । उवासगदसाओ अ०४। ६. चुल्लसययगाहावईकहाणगं आलभियाए चुल्लसयए गाहावई १६६ तेणं कालेणं तेणं समएणं आलभिया माम मयरी । संखवणे उज्जाणे । जियसत्तू राया । तत्थ णं आलभियाए नयरोए चुल्लसयए नाम गाहावई परिवसइ-अढे-जाव-बहुजणस्स अपरिभूए। तस्स णं चुल्लसययस्स गाहावइस्स छ हिरण्णकोडीओ निहाणपउत्ताओ, छ हिरण्णकोसीओ बढिपउत्ताओ, छ हिरण्णकोडीओ पवित्थरपउत्ताओ, छ व्वया वसगोसाहस्सिएणं वएणं होत्या । से गं चुल्लसयए गाहावई बहूणं-जाव-आपुच्छणिज्जे परिपुच्छणिज्जे, मयस्स वि य गं कुडंबस्स मेढी-जाव-सव्वकज्जवड्ढावए यावि होत्था। तस्स णं चुल्लसययस्स गाहावइस्स बहुला नाम भारिया होत्था--अहीण-पडिपुण्ण-पंचिंदियसरीरा-जाव-माणुस्सए कामभोए पच्चणुभवमाणी विहरइ । भगवओ महावीरस्स-समवसरणं १६७ तेणं कालेणं तेणं समाएणं समणे भगवं महावीरे-जाव-जेणेव आलभिया नयरी जेणेव संखवणे उज्जाणे तेणेव उवागच्छइ, उवाग च्छित्ता अहापडिरूवं ओग्गहं ओगिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । परिसा निग्गया। कुणिए राया जहा, सहा जियसत्तू निग्गच्छइ-जाव-पज्जुवासइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy