SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ खुल्लसययगाहवईकहाणगं चुल्लसययस्स समवसरणे गमणं धम्मसवणं च १६८ तए णं से चुल्लसयए गाहावई इमीसे कहाए लद्धढे समाणे-"एवं खलु समणे भगवं महावीरे पुव्वाणुपुचि चरमाणे गामाणुगाम दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव आलभियाए नयरीए बहिया संखवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।" तं महप्फलं खलु भो ! देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदण-णमंसण-पडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अटुस्स गहणयाए ? तं गच्छामि गं देवाणुप्पिया ! समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि--एवं संपेहेइ, सपेहेत्ता हाए कयबलिकम्मे कय-कोउय-मंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए अप्प-महग्धाभरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्सवग्गुरापरिक्खित्ते पादविहारचारेणं आलभियं मरि मझमझणं निग्गच्छइ, निग्गच्छिता जणामेव संखवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ। तए णं समणे भगवं महावीरे चुल्लसययस्स गाहावइस्स तीसे य महइमहालियाए परिसाए-जाव-धम्म परिकहेइ । परिसा पडिगया, राया य गए । १६९ चुल्लसययस्स गिहिधम्म-पडिवत्ती तए णं चुल्लसयए गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठ-चित्तमाणंदिए पोइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए उढाए उठेइ, उठेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं क्यासी--"सद्दहामि गं भंते ! निग्गंथं पाक्यणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं, अब्भ ठेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भत्ते ! असंदिद्धमेयं भंते ! इच्छियमेयं भत्ते ! पडिच्छियमेयं भत्ते ! इच्छिय-पडिच्छियमेयं भत्ते ! से जहेयं तुभ वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माइंबिय-कोडुंबिय-इन्भ-सेट्टि-सेणावइ सत्यवाहप्पभिइया मुंडा भवित्ता अगाराओ अणगारियं, पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । अहं गं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं सावगधम्म पडिवज्जिस्सामि" । "अहासुहं देवाणुप्पिया ! मा पडिबंध करेहि" । तए णं से चुल्लसयए गाहावई समणस्स भगवओ महावीरस्स अंतिए सावयधम्म पडिवज्जइ । भगवओ जणवयविहारो १७० तए णं समणे भगवं महावीरे अण्णदा कदाइ आलभियाए नयरीए संखवणाओ उज्जाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया . जणवयविहारं विहरइ । चुल्लसययस्स समणोवासग-चरिया १७१ तए णं से चुल्लसयए समणोवासए जाए-अभिगयजीवाजीवे-जाव-समणे निग्गंथे फासु-एसणिज्जणं असण-पाण-खाइम-साइमेणं वत्थ पडिग्गह-कंबल-पायपुंछणणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभमाणे विहरइ । बहुलाए समणोवासिया-चरिया १७२ तए णं सा बहुला भारिया समणोवासिया जाया-अभिगयजीवाजीवा-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम साइमेणं वत्य-पडिग्गह-कंबल-पायपुंछणणं ओसह-भेसज्जणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभमाणी विहरह । चुल्लसयय-धम्मजागरिया १७३ तए णं तस्स चुल्लसययस्स समणोवासगस्स उच्चावहिं सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं भावेमाणस्स चोद्दस संवच्छराई वीइक्कंताई। पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy