SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ सुरादेवगाहावइकहाणगं ३२१ आदाणभरियसि कडाहयंसि अद्दहेमि, अहहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा गं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि"। तए णं अहं तेणं पुरिसेणं एवं धुत्ते समाणे अभीए-जाव-बिहरामि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता ममं दोच्चं पि तच्चं पि एवं वयासी-हंभो ! सुरादेवा ! -जाव-न छडेसि न भंजेसि, तो-जाव-तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि" । तए णं अहं तेण पुरिसेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए-जाध-विहरामि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे ममं जेटुपुत्तं गिहाओ नीणेइ, नीणेत्ता मम अग्गओ घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेइ, अद्दहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ । तए णं अहं तं उज्जलं-जाव-वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । एवं मज्झिमं पुत्त-जाव-वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । एवं कणीयस्सं पुत्त-जाव-वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता ममं चउत्थं पि एवं वयासी--"हंभो ! सुरादेवा ! समणोवासया !-जाव-जइ णं तुमं अज्ज सोलाइं-जाव-न छड्डेसि न भंजेसि, तो ते अहं अज्ज सरीरंसि जमगसमगमेव सोलस रोगायंके पक्खिवामि-जावजहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि"। तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए-जाव-विहरामि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता दोच्चं पि तच्चं पि ममं एवं वयासी-"हंभो ! सुरादेवा ! समणोवासया ! -जाव-जइ णं तुम अन्ज सोलाइं-जाव-न छडेसि न भंजेसि, तो ते अहं अज्ज सरीरंसि जमगसमगमेव सोलस रोगायंके पक्खिवामि -जाव-जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।" तए णं तेणं पुरिसेणं दोच्चं पि तच्च पि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--अहो णं इमे पुरिसे अणारिए-जाव-तं सेयं खलु ममं एवं पुरिसं गिहित्तए त्ति कट्ट उद्धाविए, से वि य आगासे उप्पइए, मए वि य खंभे आसाइए, मया-महया सद्देणं कोलाहले कए । सुरादेवस्स पायच्छित्तकरणं १६२ तए णं सा धन्ना भारिया सुरादेवं समणोवासयं एवं वयासो-"नो खलु केइ पुरिसे तव जेट्टपुत्तं साओ गिहाओ नीणेइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु केइ पुरिसे तव मज्झिम पुत्तं साओ गिहाओ नोणेइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु केइ पुरिसे तव कणोयसं पुतं साओ गिहाओ नोणेइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु देवाणुप्पिया ! तुम्भं के वि पुरिसे सरीरंसि जमगसमगं सोलस रोगायंके पक्खिवइ, एस णं के वि पुरिसे तुम्भं उवसग्गं करेइ, एस णं तुमे विदरिसणे दिळें । तं गं तुम इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि । तं णं तुम देवाणुप्पिया! एयस्स ठाणस्स आलोएहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि अकरणयाए अब्भुट्ठाहि अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जाहि"। तए णं से सुरादेवे समणोवासए धन्नाए भारियाए 'तह ति एयमट्ट विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ पडिक्कमइ निदइ गरिहइ विउट्टइ विसोहेइ अकरणयाए अन्भुठेइ अहारिहं पायच्छित्तं तवोकम्म पडिवज्जइ । सुरादेवस्स उवासगपडिमापडिवत्ती १६३ तए णं से सुरादेवे समणोवासए पढम उवासगपडिम उवसंपज्जित्ता णं विहरइ । तए णं से सुरादेवे समणोवासए पढम उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातच्च सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ । तए णं से सुरादेवे समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं, पंचम, छठें, सत्तम, अट्ठम, नवमं, दसम, एक्कारसं उवासगपडिमं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्म काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ । तए णं से सुरादेवे समणोवासए तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए । ध० क०४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy