SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ३२० धम्मकहाणुओगे चउत्यो खंधो तए णं से देवे सुरादेवं समणोवासयं अभीयं-जाव-पासइ, पासित्ता दोच्चं पि तच्चं पि सुरादेवं समणोवासयं एवं वयासी-"हंभो ! सुरादेवा ! समणोवासया ! -जाव-जइ णं तुम अज्ज सोलाई क्याई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो ते अहं अज्ज कणीयसं पुत्तं साओ गिहाओ नोमि, नीणेत्ता तव अग्गओ घाएमि, घाएता पंच मंससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि, अहहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।" तए णं से सुरादेवे समणोवासए तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए-जाव-विहरइ। तए णं से देवे सुरादेवं समणोवासयं अभीयं-जाव-पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे सुरादेवस्स समणोवासयस्स कणीयसं पुत्तं गिहाओ नीणेइ, नीणेत्ता अग्गओ घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अद्दहेत्ता सुरादेवस्स समणोवासयस्स गायं मंसेण य सोणिएण य आइंच।। तए णं से सुरादेवे समणोवासए तं उज्जलं-जाव-वयणं सम्म सहइ खमइ तितिक्खइ अहियासेइ । १५९ सुरादेवस्स देवकहियरोगायंकउवसग्गस्स असहणे कोलाहलकरणं, मायाविकुम्वयदेवस्स य आगासे उप्पयणं तए णं से देवे सुरादेवं समणोवासयं अभीयं-जाव-पासइ, पासित्ता चउत्थं पि सुरादेवं समणोवासयं एवं वयासी--"हंभो ! सुरादेवा ! समणोवासया !-जाव-जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो ते अहं अज्ज सरीरंसि जमगसमगमेव सोलस रोगायंके पक्खिवामि, तं जहा--१. सासे २. कासे ३. जरे ४. दाहे ५. कुच्छिसूले ६. भगंदरे ७. अरिसए ८. अजीरए ९. दिद्विसूले १०. मुद्धसूले ११. अकारिए १२. अच्छिवेयणा १३. कण्णवेयणा १४. कडुए १५. उदरे १६. कोढे । जहा गं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।" तए णं से सुरादेवे समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए-जाव-विहरइ । तए णं से देवे सुरादेवं समणोवासयं अभीयं-जाव-पासइ, पासित्ता दोच्चं पि तच्चं पि सुरादेवं समणोवासयं एवं वयासी-"हंभो! सुरादेवा ! समणोवासया !-जाव-जइ णं तुमं अज्ज सोलाइं वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज सरीरंसि जमगसमगमेव सोलस रोगायंके पक्खिवामि-जाव-जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि " तए णं तस्स सुरादेवस्स समगोवासयस तेणं देवेणं दोच्च पि तच्च पि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मगोगए संकप्पे समुप्पज्जित्था--"अहो णं इमे पुरिसे अणारिए अणारियबुद्धी अणारियाई पावाई कम्माई समाचरति, जे णं मम जेटुपुत्तं साओ गिहाओ नोणेइ, नीणेत्ता मम अग्गओ घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अद्दहेता ममं गायं मंसेण य सोणिएण य आइंचइ, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ नोणेइ, नीणेत्ता मम अन्गओ घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अद्दहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ जे णं ममं कणीयसं पुत्तं साओ गिहाओ नोणेइ, नीणेत्ता मम अग्गओ घाएइ, घाएता पंच मंस सोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि, अइहे इ, अइहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ, जे वि य इमे सोलस रोगायंका, ते वि य इच्छइ मम सरोरंसि पक्खिवितए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तए"त्ति कट्ट उद्धाविए, से वि य आगासे उप्पइए, तेण य खंभे आसाइए, महया-महया सद्देणं कोलाहले कए । धन्नाए पसिणो १६० तए णं सा धन्ना भारिया कोलाहलसई सोच्चा निसम्म जेणेव सुरादेवे समणोवासए, तेणव उवागच्छइ, उवागच्छित्ता एवं वयासी "किण्णं देवाणुप्पिया ! तुन्भे गं महया-महया सद्देणं कोलाहले कए ? " सुरादवस्स उत्तरं तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! न याणामि के वि पुरिसे आसुरत्ते रुठे कुविए चंडिक्कए मिसिमिसीयमाणे एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असि गहाय ममं एवं वयासी--"हंभो! सुरादेवा ! समणोवासया !-जॉब-जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई न पोसहोववासाई न छड्डेसि न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं साओ गिहाओ नाणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता पंच मंससोल्ले करेमि, करेत्ता १६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy