SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ८. सुरादेवगाहावइकहाणगं वाराणसीए सुरादेवे गाहावई १४८ तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी । कोट्ठए चेइए। जियसत्तू राया । तत्थ णं वाणारसीए नयरीए सुरादेवे नामं गाहावइ परिसवड -- अड्ढे जाव - बहुजणस्स अपरिभूए । तस्स णं सुरादेवस्स गाहावइस्स छ हिरण्णकोडोओ निहाणपउत्ताओ, छ हिरण्णकोडीओ वढिपत्ताओ, छ हिरण्णकोडीओ पवित्थरपत्ताओ, छ व्वया दसगोसाहस्सिएणं वएणं होत्था । से णं सुरादेवे गाहावई बहूणं जाव आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुटुंबस्स मेढी- जाव-सध्दकज्जवड्ढावए यावि होस्था। तस्स णं सुरादेवस्स गाहावइस्स धन्ना नामं भारिया होत्या -- अहीण- पडिपुण्ण-पंचिदियसरीरा जाव - माणुस्सए कामभोए पच्चणुभव - माणी विहरइ । भगवओ महावीरस्स समवसरणं १४९ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाथ जेणेव वाणारसी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ, उवागच्छिता अहापडिवं ओग्यहं ओमिहिता संजमेणं तवसा अप्पार्ण भावेमाणे विहर। परिसा निग्गया । कूणिए राया जहा, तहा जियसत्तू निग्गच्छइ - जाव - पज्जुवास । सुरादेवस्स गाहावइस्स समवसरणे गमणं धम्मसवणं च १५० लए गं से गुरादेवं गाहावई इमोसे बहाए लट्ठे समाने एवं खलु समने भगवं महावीरे पुरुषापुवि चरमाणे गामाशुगाम माणे इहमागए इह संपत्ते इह समोसढे इहेव वाणारसीए नयरीए बहिया कोट्ठए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाण भावेमाणे विहरइ । तं महत्फलं खलु भो! देवानुप्पिया तहाख्यानं अरहंताणं भगवंताणं गामवोयरस वि सवणपाए, किमंग पुण अभिगमन-वंदनमंसण- पडिपुच्छण - पज्जुवा सणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहण्याए ? तं गच्छामि णं देवाणुपिया ! समणं भगवं महावीरं वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं वेदवं पज्जुवासामि" । एवं संपेहेइ संपेता व्हाए कघबलिरुम्मे कयकोउव-मंगलपायच्छते सुष्पावेसाई मंगस्लाई बत्थाई पवरपरिहिए अप्पमहग्याभरणासकिय शरीरे सयाओ मिहाओ पडिणिश्वमद, पडिणिक्यमिता सकोरेंटमल्लदामेणं उत्तणं धरिमाणं परिचिते पादविहार-वारेणं वाणारसि नयर ममशेषं नियच्छ, निम्यच्छिता जंणामेव कोहुए बेइए, जेणेव सम भगवं महावीरे तेणेव उपागच्छद, उनागच्छिता समनं भगवं महावीरं तिक्युत्तो आपाहिण-याहिणं करेड, करेता बंद गर्म पंडिता मंसिता गण्यासणे गाइदूरे सुस्सुसमाणे नर्मसमाने अभिमु दिनएवं पंजलि पास। राए णं समये भगवं महावीरे मुरादेवस्त माहाबहस तोसे व महहमहालियाए परिसाए-जाव-धम्मं परिक परिसा पडिगया, राया य गए। सुरादेवस्त मिहिधम्मपडिवती १५१लए से सुरा गाहावई समणस्स भगपओ महावीरस्ता अंतिए धम्मं सोचा निसम्म दु-वित्तनादिए पोमणे परमसोमण लिए हरिसवल विसप्यमान- हियए उडाए उई उट्ठेला समणं भगवं महावीरं तिम्बुत्तो आग्राहिण-पयाहिणं करे करेता बह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy