SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ३१६ तए णं अहं तेणं पुरिसेणं एवं वृत्ते समाणे अभीए - जाव- विहरामि । तए गं से पुरिसे ममं अभीयं जाय-पास पासिता दोण्वं पि तच्च पि ममं एवं बयासी भो। गोपिया ! समवाया ! - जाव-ववरोविज्जसि । धम्मका उपबंधो तएषं तेगं पुरिसेणं दोच्चं पि तच्च पि ममं एवं बुत्तस्स समाणस्स इमेवार अगमविए चितिए पत्थिए मणोगए संकष्ये समुष्यज्जित्था 'अहो णं हमे पुरिले अनारिए-जाब- समाचरति में णं ममं तं साओ गिहाओ जाब-आइंच, तुम्भे वि व गं इच्छइ साओ गिहाओ नोणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिव्हित्तए" त्ति कट्टु उद्धाविए । सेविय आगासे उप्पइए मए वि य खंभे आसाइए, महया-महया सद्देणं कोलाहले कए ।' चलणीपियरस पायच्छितकरणं १४४ तए णं सा भद्दा सत्यवाही चुलणीपियं समणोवासयं एवं वयासी -- "नो खलु केइ पुरिसे तव जेट्ठपुत्तं साओ गिहाओ नीणेइ, भोत्ता तव अन्य धाए नो चलु केइ पुरिसे तय ममं तं साओ गिहाजो नीगेड, नीषेत्ता तब अग्गओ धाए, गोखल केद्र पुरिसे तब कणीयतं पुतं साओ गिहाओ नोणेइ, नोणेसा तव अग्गओ पाएड एस णं केंद्र पुरिसे तब उचलणं करे, एस णं तुमे विदरिसणे दिट्ठे । तं णं तुमं इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि । तं णं तुमं पुत्ता ! एयस्स ठाण आलोएहि पक्किमाहि निदाहि गरिहाहि बिउट्टाहि विलोहेहि अकरणयाए अन्नद्राहि अहारिहं पापच्छितं तवोकम्मं पाहि ।" तए णं से चुलणीपिता समणोवासए अम्माए भहाए सत्यवाहीए 'तह' त्ति एयमट्ठ विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स टाणस्स आलोए पडिक्कम निवइ गरिहद विउट्टद विसोहेड अकरणयाए जय हारिहं पाठितं तयोकम्मं परिवञ्ज । चलणीपियस्स उवास गपडिमा पडिवी १४५ तए णं से चुलणीपिता समणोवासए पढमं उदासगपडिमं उवसंपज्जित्ताणं विहरइ । तए णं से चुलनीपिता समणोबातए पढमं उवासमपत्रिमं अहासुतं अहाकप्पं महामार्ग अहातचं सम्मं कारणं फासे पाले सोहे तीरेइ कित्तेह आराहेद । लए से चुलपिता समणोवासए दोच्यं उदासगपडिमं एवं तच्यं चत्यं पंचमं छ, सत्तमं अद्रुमं नवमं, इसमें एक्कारसमं उबालगपडिमं अहा अहाकप्पं अहामगं अहातच्यं सम्मं कारणं फासे पाले सोहेइ तोरे किलेद आहे । सरणं से घुलगीपिता समणोवास ते ओराले दिउनेणं पयतेणं पम्महिएणं तवोकम्येणं सुक्के लुक्छे निम्मंसे अम्बावण feffeडियाए किसे धमणिसंतए जाए । चुलणीपियस्स असणं १४६ तए णं तस्स चुलणीपियस्स समणोवासगस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयं अज्झथिए चितिए परिवए मगोगए संकध्ये समुप्यज्जित्था एवं अहं येणं एारुवेगं ओरालेयं विलेणं पयले पाथहिएणं तवोकम्मेणं सुक्के निम्मंसे अट्टम्मादम किडिकडियाए किसे धमणिसंतए जाए तं मत्थिता मे उट्टा कम्मे बल बीरिए पुरिसरकार- परक्कमे सद्धा-धि-संवेगे तं जावता मे अस्थि उड्डाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धि-संवेगे, जाव-य मे धम्मारिए धम्मीयएसए समणे भगवं महावीरे जिसे मुहत्यी विहरद, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए-जाव-उडियस सूरे सहस्सरस्सिम्मि विषय तेवसा जलते अपच्छिममारणंतियसनेना-भूसणा-सूसियस भत्तपाण-पडियाइविजयत्स, कालं अणवखमाणस्स विहरिए"। एवं संपेहेड, संदेहेता कल्लं पाउप्पभाषाए रमणीए - जाव-उद्वियम्मि पूरे सहस्सरस्सिम्मि दियरे तेयसा जलते अपच्छिममारणंतियसंलेहणा-झूसणा-झूसिए भत्तपाण -पडियाइक्खिए कालं अणवकखमाणे विहरइ । चुलजी पियस्स समाहिमरणं देवलोगुप्पत्ती तयणंतरं च सिद्धिगमणनिरूवणं १४७ तए णं से चुलणीपिता समणोवासए बहूहि सील-ध्वय-गुण- वेरमण-पच्चक्खाण-पोसह ववासेहि अप्पाणं भावेत्ता, वीसं वासाई समणोबासगपरियागं पाणिता, एक्कारस व उच्चासनपहिमाओ सम्भं कारणं फासिता, मासिवाए संतेहमाए अत्ताणं सित्ता, राद्वि भत्ताई अणसणाए देता आलोहपडिक्कते समाहिपते कालमासे कालं किन्वा सोहम्मे कप्पे सोहम्मदडिसगल्स महाविमाणस्त उत्तर . पुरत्थिमेणं अरुणप्पमे विमाणे देवताए उववणे चत्तारि पलिशोषनाई ठिई पण्णत्ता महाविदेहे वासे सिज्महि मुज्झिहिद मुि हिद सव्वाणमंत काहि । उवासगदसाओ अ० ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy