SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे चउत्यो खंधो णमंसइ, वंदित्ता णमंसित्ता एवं वयासी--"सद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि गं भंते ! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अग्भुठेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते। इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुभ वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इन्भ-सेट्ठि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। अहं णं देवाणुप्पियाणं अंतिए पंचाणुब्वइयं सत्तसिक्खावइयं-- दुवालसविहं सावगधम्म पडिवज्जिस्सामि"। "अहासुहं देवाणुप्पिया! मा पडिबंध करेहि" । तए णं से सुरादेवे गाहावई समणस्स भगवओ महावीरस्स अंतिए सावयधम्म पडिवज्जइ। भगवओ जणवयविहारो १५२ तए णं समणे भगवं महावीरे अण्णदा कदाइ वाणारसीए नयरोए कोट्ठयाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ। सुरादेवस्स समणोवासगरिया १५३ तए णं से सुरादेव समणोवासए जाए-अभिगयजीवाजीव-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ पडिग्गह-कंबल-पायपुंछणेणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे विहरइ। धन्नाए समणोवासियाचरिया १५४ तए णं सा धन्ना भारिया समणोवासिया जाया--अभिगयजीवाजीवा-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असणपाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभमाणी विहरइ। १५५ तान सुरादेवस्स धम्मजागरिया गिहिवावारचागो य तए णं तस्स सुरादेवस्स समणोवासगस्स उच्चावहिं सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं भावमाणस्स चोद्दस संवच्छराई वोइक्कंताई। पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरतावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--"एवं खलु अहं वाणारसीए नयरीए बहूर्णजाव-आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुडुंबस्स मेढी-जाव-सव्वकज्जवड्ढावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ताणं विहरित्तए०'। तए णं सुरादेवे समणोवासए जेट्टपुत्तं मित्त-नाइ-नियग-सयण-संबंधि-परिजणं च आपुच्छइ, आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता वाणारसि नरि मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जिता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहिता दम्भसंथारयं संथरेइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ताणं विहरइ। सुरादेवस्स देवकयनियजेट्ठपुत्तमारणरूवउवसग्गस्स सम्म अहियासणं १५६ तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउभविस्था। तए णं से देवे एगं महं नीलुप्पलगवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असि गहाय सुरादेवं समणोवासयं एवं वयासो--"हंभो ! सुरादेवा! समणोवासया ! अप्पत्थियपत्थिया ! दुरंत-पंत-लक्खणा! हीणपुण्णचाउद्दसिया ! सिरि-हिरि-धिइ-कित्ति-परिवज्जिया! धम्म कामया ! पुण्णकामया ! सग्गकामया! मोक्ख कामया ! धम्मकंखिया ! पुण्णकंखिया ! सग्गकंखिया ! मोक्खकंखिया ! धम्मपिवासिया ! पुण्णपिवासिया ! सग्गपिवासिया ! मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! सोलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जइ णं तुम अज्ज सोलाइं-जाव-न छड्डेसि न भंजेसि, तो ते अहं अज्ज जेटुपुतं साओ गिहाओ नोणेमि, नीणेत्ता तव अग्गाओ घाएमि, १. एत्थ संबंधाणुसंधाणं आणंदगाहावइकहाणगाओ णेयं । खिया ! पुण्णावा तव देवाणवा परिच्चाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy