________________
कामदेवगा हा कहाण
समग्रहं निम्ह दुवासंगं गणिपिडगं अहिज्जमानहि दिव्य माणूस-तिरिक्खजोगिए उसमे सम्मं सहित्तए खमितए तितिक्लिए अहियासित्तए ।"
ततो ते बहने समणा निबंधा व निमंबीओ व समणस्स भगवओ महावीरस्स तह ति एवमट्ठे नए पति । कामदेवस्स पडिगमणं
१२५ ए से कामदेवं समोवास टुटुचित्तमामंदिए पीदमणे परमसोमल्लिए हरिसबस-वित्तप्पमागहिवर समर्थ भगवं महावीर पसिना पुछद अमादिव समनं भगवं महावीरं तिक्चुतो आपाहिण पाहणं करे, करेता बंद णमंसह बंदिता गर्मसत्ता जामेव दिसं पाए, तामेव दिसं पडिगए। भगवओ जणवयविहारो
१२६ ए णं समणे भगवं महावीरे अन्यदा कदाइ चंपाओ नवरीओ परिणित्वम, पडिणिक्खमित्ता दहिया जगवयविहारं विहरद्द । कामदेवरस उवास गपडिमा पवित्ती
१२७त
से कामदेव समगोवालए पढमं उवासगपडिमं उवसंपविताणं विहरद ।
तए से कामदेव समगोवासए पदमं उदासगपडिमं अहासुतं अहाकणं अहामणं अहातचं सम्मं कारणं फासेद पाले सोहेड तीरेड किलेड आराहे ।
१२८
३११
J
तए णं से कामदेव समगोचासए दोच्च उवासगपडिमं एवं तवं चत्वं पंचमं छ, सत्तमं अद्रुमं नवमं उसमें एक्कारसमं उवासगपडिमं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ।
तए गं से कामदेवे समणोवासए इमेणं एपावेगं ओरालेणं विलेणं पयलेणं पहिएणं तवोकम्मेणं सबके लुक्छे निम्मंसे अद्रिचम्माण किडकिडियाभूए किसे धर्माणिसंतए जाए।
कामदेयस्स अणसणं
तए णं तस्स कामदेवस्स समणोवासयस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए चितिए पत्थिए मणोगए संकष्ये समुज्जित्था एवं खलु अहं इमेणं एयाणं ओरालेयं विलेणं पयले पहिएगंलोकम्मे के क्ले निम्मंसे अम्माण किडकिडिपाए किसे धर्माणिसंतए जाए तं अत्थिता मे उद्वाणे कम्मे बले वोरिए पुरिसक्कार-परक्कमे सद्वा-सिंवेगे तं जावता मे अस्थि उडाने कम्मे बले वीरिए पुरिसक्कार-परक्कमे सडा-धि-संवेगे जायन्य मे धमारिए धम्मोवएसए समणे भगवं महावीरे जि हत्थी विहरद, तावता मे सेयं बल्ल पाउप्पभावाए गए-जाव-उद्विपम्म सूरे लहस्स रस्सिम्मि दिगयरे तेयसा जलंते अपच्छिममारणंतिय संलेहणा-झूसणा-झूसियस्स भत्तपाण -पडियाइक्खियस्स कालं अणवकख प्राणस्स हिरिए एवं संपे, संपेसा कल्लं पाउपभाषाए रखनीए-जाब- उद्वियम्मि सूरे सहसरस्सिम्मि दिगयरे तेयसा जलते अपछिममारणंतियसलेहणा-सणा-झूसिए भत्तपाण-पडियाइक्खिइ कालं अणवकंखमाणे विहरइ । कामदेवस्त समाहिमरणं देवलोगुप्पत्ती तयणंतरं सिद्धिगणनिरूपणं च
१२९ एषं से कामदेवे समोरासए बहूहि सोल-य-गुण- वेरमण-पच्चक्लान- पोसहोचवासेहि अप्पानं भावेला जीव वासाई समगोवासपरियागं पाणिता, एक्कारस य उवासगपडिमाओ सम्मं कारणं कासिता, मासिवाए संलेहणाए अत्तानं ब्रूहिता स भत्ताई अगसणाएवेत्ता आलोय-पडिक्कते, समाहिपते, कालमासे काले किच्चा, सोहम्मे कप्पे सोहम्मसस्स महाविमाणस्स उत्तरपुरत्थि मे णं अरुणाभे विमाणे देवत्ताए उबवण्णे । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता । कामदेवस्स वि देवस्स चत्तारि पलिओवमाई ठिई पण्णत्ता ।
" से णं भंते! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहि गमिहिइ ? कहि उववरिज?"
"गोयमा ! महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ सव्वदुक्खाणमंतं काहिइ ।"
Jain Education International
For Private & Personal Use Only
उवासगदसाओ अ० २ !
www.jainelibrary.org