________________
३१०
धम्मकहाणुओगे चउत्थो खंधो
तए णं तुमे तेणं दिव्वेणं हत्थिरूवेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए-जाव-विहरसि। तए णं से दिव्वे हत्थिरूव तुम अभीयं-जाव- पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे तुम सोंडाए गेण्हति, गेण्हित्ता उड्ढं वेहासं उव्विहइ, उविहित्ता तिखेहि दंतमुसलेहि पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ। तए णं तुमे तं उज्जल -जाव- वेयणं सम्मं सहसि खमसि तितिक्खसि अहियासेसि । तए णं से दिव्बे हथिरुवे तुम अभीयं-जाव-पासइ, पासित्ता जाहे नो संचाएति निग्गंयाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितंते सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमिता दिव्वं हत्थिरूवं विप्पजहइ, विष्पजहित्ता एगं महं दिव्वं सप्परूवं विउब्वइ, विउव्वित्ता जेणेव पोसहसाला, जेणेव तुम, तेणेव उवागच्छइ, उवागच्छित्ता तुमं एवं वयासी-हंभो! कामदेवा! समणोवासया! -जाब- जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गौवं वेढेमि, वेढित्ता तिक्खाहि विसपरिगताहि दाढाहिं उरंसि चेव निकुदृमि, जहा णं तुम देवाणुप्पिया! अट्टदुहट्ट-बसट्टे अकाले चेव जीवियाओ ववरोविज्जसि।' तए णं तुमे तेणं दिव्वेणं सप्परूवेणं एवं वुत्ते समाणे अभीए -जाव- विहरसि । तए णं से दिव्वे सप्परूवे तुमं अभीयं -जाव- पासइ, पासित्ता दोच्चं पि तच्चं पि तुम एवं वासी-हंभो! कामदेवा! समणोवासया! -जाव- जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो ते अज्जव अहं सरसरस्स कार्य दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहिं विसपरिगताहि दाढाहि उरंसि चेव निकुदृमि, जहा गं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि।' तए णं तुमे तेणं दिव्वेणं सप्परूवणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए -जाव-विहरसि। तए णं से दिव्वे सप्परूवे तुम अभीयं-जाव-पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे तुम्भं सरसरस्स कायं दुरुहइ, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गोवं वेढेइ, वेढेत्ता तिक्खाहिं विसपरिगताहि दादाहिं उरंसि चेव निकुट्टेइ । तए णं तुमे तं उज्जलं-जाव-वेयणं सम्म सहसि खमसि तितिक्खसि अहियासेसि। तए णं से दिव्वे सप्परूवे तुम अभीयं-जाव-पासइ, पासित्ता जाहे नो संचाएइ तुमं निग्गंथाओ पावयणाओ चालितए वा खोभित्तए वा विपरिणामेत्तए वा, ताहे संते तंते परितंते सणियं-संणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं सप्परूवं विप्पजहइ, विष्पजहित्ता एगं महं दिव्वं देवरूवं विउब्वइ, विउवित्ता पोसहसालं अणुप्पविसइ, अणुप्पविसिता अंतलिक्खपडिवण्णे सखिखिणियाइं पंचवण्णाई वत्थाई पवर परिहिए तुम एवं वयासो-'हभो! कामदेवा ! समणोवासया ! धण्णे सि णं तुम देवाणुप्पिया ! पुण्णे सि णं तुमं देवाणुप्पिया ! कयत्थे सि णं तुम देवाणुप्पिया ! कयलक्खणे सि णं तुम देवाणुप्पिया ! सुलद्धे णं तव देवाणुप्पिया ! माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिबत्ती लद्धा पत्ता अभिसमण्णागया। एवं खलु देवाणुप्पिया ! सक्के देविदे देवराया-जाव-एवमाइक्खइ, एवं भासइ, एवं पग्णवेइ, एवं परूवेइ ‘एवं खलु देवा ! जंबुद्दीवे दीवे भारहे वासे चंपाए नयरोए कामदेवे समणोवासए पोसहसालाए पोसहिए बंभचारी उम्मुक्कमणि-सुवण्णे वगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दन्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपत्ति उपसंपज्जित्ताणं विहरइ। नो खलु से सक्के केणइ देवेण वा दाणवेण वा जक्खेण वा रक्खसेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा।' तए णं अहं सक्कस्स देविदस्स देवरण्णो एयमझें असद्दहमाणे अपत्तियमाणे अरोएमाणे इहं हव्वमागए। तं अहो णं देवाणुप्पियाणं इड्ढी जुई जसो बलं वीरियं पुरिसक्कार-परक्कमे लद्धे पत्ते अभिसमण्णागए । तं दिट्ठा णं देवाणुप्पियाणं इड्ढी जुई जसो बलं बीरियं पुरिसक्कार-परक्कमे लद्धे पत्ते अभिसमण्णागए। तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खंतुमरिहंति णं देवाणुप्पिया ! नाइं भुज्जो करणयाए त्ति कटु पायवडिए पंजलिउडे एयमठं भुज्जो-भुज्जो खामेइ, खामेत्ता जामेव दिसं पाउन्भूए, तामेव दिसं पडिगए। से नूणं कामदेवा ! अढे समठे ?" "हंता अत्थि" ॥
भगवया कामदेवस्स पसंसा १२४ अज्जो ! ति समणे भगवं महावीरे बहवे समणे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी--"ज ताव अज्जो! समणोवासगा
गिहिणो गिहमज्झावसंता दिव्व-माणुस-तिरिक्खजोणिए उवसग्गे सम्मं सहंति खमंति तितिक्खंति अहियासेंति, सक्का पुणाई अज्जो!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org