SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ३०२ धम्मकहाणुओगे चउत्थो खंधो तए णं से भगवं गोयमे वाणियगामे नयरे उच्च-नीय-मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं पडिग्गाहेइ, पडिग्गाहेत्ता वाणियगामाओ नयराओ पडिणिग्गच्छइ, पडिणिग्गच्छित्ता कोल्लायस्स सण्णिवेसस्स अदूरसामंतेणं वीईवयमाणे बहुजणसई निसामेइ । बहुजगो अण्णमण्णस्स एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूबेइ--"एवं खलु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम समणोवासए पोसहसालाए अपच्छिम-मारणंतिय-संलेहणा-झूसणा-झूसिए, भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ"। तए णं तस्स गोयमस्स बहुजणस्स अंतिए एयमळं सोच्चा निसम्म अयमेयारूव अज्झथिए चितिए पत्थिर मणोगए संकप्पे समुप्पज्जित्था--"तं गच्छामि णं आणंदं समणोवासयं पासामि"। एवं संपेहेइ, संपेहेत्ता जेणेव कोल्लाए सण्णिवेसे जेणेव पोसहसाला, जेणेव आणंदे समणोवासए, तेणेव उवागच्छइ। तए णं से आणंदे समणोवासए भगवं गोयम एज्जमाणं पासइ, पासित्ता हट्टतुट्ठचित्तमाणदिए पोइमणे परमसोमणस्सिए हरिसवसविसप्पमाण-हियए भगवं गोयमं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-“एवं खलु भंते ! अहं इमेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणः किडिकिडियाभूए किसे धमणिसंतए जाए, णो संचाएमि देवाणुप्पियस्स अंतियं पाउभविताणं तिक्खुत्तो मुद्धाणेणं पादे अभिवंदित्तए । तुन्भे णं भंते! इच्छाक्कारेणं अणभिओएणं इओ चेव एह, जेणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पादेसु वदामि णमंसामि"। तए णं से भगवं गोयमे जेणेव आणंदे समणोवासए, तेणेव उवागच्छइ । पासइ, पासित्ता हस एवं खलु भतेमसंतए जाए, जो गोयम वंदइ णमसइनसे अट्टिचम्मावणवत्तए । तुब्भे गं अवहिविसए आणंद-गोयम-संवादो १०४ तए णं से आणंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पादेसु वंदइ णमंसइ, वंदित्ता णमंसिता एवं वयासी-"अत्यि णं भंते ! गिहिणो गिहमज्झावसंतस्स ओहिणाणे समुप्पज्जइ ? " "हंता अत्थि।" "जइ णं भंते ! गिहिणो गिहमझावसंतस्स ओहिणाणे समुप्पज्जइ, एवं खलु भंते ! मम वि गिहिणो गिहमज्झावसंतस्स ओहिणाणे समुप्पण्णे--पुरथिमेणं लवणसमुद्दे पंच जोयणसयाई-जाव-लोलुयच्चुतं नरयं जाणामि पासामि"। तए णं से भगवं गोयमे आणंद समणोवासयं एवं वयासी--"अत्यि णं आणंदा ! गिहिणो गिहमज्झावसंत ओहिणाणे समुस्सपज्जइ । नो चेव णं एमहालए। तं गं तुम आणंदा ! एयस्स ठाणस्स आलोएहि पडिक्कमाहि निदाहि गरिहाहि विउट्टाहि विसोहेहि अकरणाए अभट्ठाहि अहारिहं पायच्छित्तं तवोकम्म पडिवज्जाहि"। तए णं से आणंदे समणोवासए भगवं गोयम एवं वयासी--"अत्थि णं भंते ! जिणवयणे संताणं तच्चाणं तहियाणं सन्भूयाणं भावाणं आलोइज्जइ निदिज्जइ गरिहिज्जइ विउट्टिज्जइ विसोहिज्जइ अकरणयाए अन्भुट्ठिज्जइ पडिक्कमिज्जइ अहारिहं पायच्छित्तं तवोकम्म पडिवज्जिज्जइ? "नो इण→ समठे"। "जइ णं भंते ! जिणवयणे संताणं तच्चाणं तहियाणं सम्भूयाणं भावाणं नो आलोइज्जइ-जाव-तवोकम्मं नो पडिज्जिज्जइ, तं गं भंते ! तुम्भ चेव एयस्स ठाणस्स आलोएह पडिक्कमेह निदेह गरिहेह विउद्देह विसोहेह अकरणाए अब्भुठेह अहारिहं पायच्छित्तं तवोकम्म पडिवज्जेह" । भगवया गोयमस्स संकानिराकरणं १०५ तए णं से भगवं गोयमे आणंदेणं समगोवासएणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ, पडिक्कमित्ता एसणमणेसणं आलोएइ, आलोएत्ता, भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-- "एवं खलु भंते! अहं तुम्भेहिं अम्भणुण्णाए समाणे वाणियगामे नयरे भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं पडिग्गाहेमि, पडिग्गाहेत्ता वाणियगामाओ नयराओ पडिणिग्गच्छामि, पडिणिग्गच्छित्ता कोल्लायस्स सण्णिवेसस्स अदूरसामंतेणं वीईवयमाणे बहुजणसह निसामेमि। बहुजणो अण्णमण्णस्स एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ--'एवं खल देवाणुप्पिया ! समणस्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy