SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे आणंदगाहावइकहाणगं ३०३ भगवओ महावीरस्स अंतेवासी आणंदे नाम समणोवासए पोसहसालाए अपच्छिममारणंतियसलेहणा-झूसणा-झूसिए-भत्तपाण-पडियाइक्खिए काल अणवकंखमाणे विहरई'। तए णं मम बहुजणस्स अंतिए एयमझें सोच्चा निसम्म अयमेयारूवं अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुष्पज्जित्था-- तं गच्छामि णं आणंद समणोवासयं पासामि-एवं संपेहेमि, संपेहेत्ता जेणेव कोल्लाए सण्णिवेसे, जेणेव पोसहसाला, जेणेव आणंदे समणोवासए तेणेव उवागच्छामि। तए णं से आणंदे समणोवासए मम एज्जमाणं पासइ, पासित्ता हट्टतुट्ठचित्तमाणदिए पोइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए ममं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-एवं खलु भंते ! अहं इमेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए, णो संचाएमि देवाणुप्पियस्स अंतियं पाउन्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पादे अभिवंदित्तए। तुम्भे गं भंते ! इच्छक्कारेणं अभिओगेणं इओ चेव एह, जेणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पादेसु वंदामि णमंसामि'। तए णं अहं जेणेव आणंदे समणोवासए, तेणेव उवागच्छामि । तए णं से आणंदे समणोवासए ममं तिक्खुत्तो मुद्धाणेणं पादेसु वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-'अत्थि णं भंते ! गिहिणो गिहमज्झावसंतस्स ओहिणाणे समुप्पज्जइ ?' 'हंता अत्थि'। 'जइ णं भंते ! गिहिणो गिहमज्झावसंतस्स ओहिणाणे समुप्पज्जइ, एवं खलु भंते ! मम वि गिहिणो गिहमज्झावसंतस्स ओहिणाणे समुप्पण्णे--पुरथिमेणं लवणसमुद्दे पंचजोयणसयाई खेत्तं जाणामि पासामि । दक्खिणेणं लवणसमुद्दे पंच जोयणसयाई खेत्तं जाणामि पासामि। पच्चत्यिमेणं लवणसमुद्दे पंच जोयणसयाई खेत्तं जाणामि पासामि । उत्तरेणं-जाव-चुल्लहिमवंतं वासधरपव्वयं जाणामि पासामि। उड्ढं-जाव-सोहम्मं कप्पं जाणामि पासामि । अहे-जाव-इमोसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीतिवाससहस्सट्ठितियं जाणामि पासामि। तए णं अहं आणंदं समणोवासयं एवं वइत्था-'अत्थि णं आणंदा! गिहिणो गिहमज्झावसंतस्स ओहिणाणे समुप्पज्जइ । नो चेव णं एमहालए। तं गं तुमं आणंदा! एयस्स ठाणस्स आलोएहि-जाव-अहारिहं पायच्छित्तं तवोकम्म पडिवज्जाहिं'। तए णं से आणंदे ममं एवं वयासी-'अत्थि णं भंते ! जिणवयरण संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ-जावअहारिहं पायच्छित्तं तबोकम्म पडिवज्जिज्जइ ?' 'नो इण? सम?' । 'जइ णं भंते! जिणवयणे संताणं तच्चाणं तहियाणं सन्भूयाणं भावाणं नो आलोइज्जइ-जाव-अहारिहं पायच्छित्तं तवोकम्मं नो पडिवज्जिज्जइ, तं गं भंते! तुब्भे चेव एयस्स ठाणस्स आलोएह-जाव-अहारिहं पायच्छित्तं तवोकर्म पडिवज्जेह' । तए णं अहं आणंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमामि, पडिणिक्खमित्ता जेणेव इहं तेणेव हव्वमागए। तं गं भंते ! कि आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं पडिक्कमेयव्वं निदेवव्वं गरिहेयव्वं विउट्टेयव्वं विसोहेयव्वं अकरणयाए अन्भुट्ट्यव्वं अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जयव्वं? उदाहु मए ? गोयमा ! इ समणे भगवं महावीरे भगवं गोयम एव वयासो--"गोयमा ! तुम चेव णं तस्स ठाणस्स आलोएहि-जाव-अहारिहं पायच्छित्तं तवोकम्म पडिवज्जाहि, आणंदं च समणोवासयं एयमट्ठ खामेहि ।" गोयमस्स खमणा तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स 'तह' ति एयमट्ठ विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स ओलाएइ पडिक्कमइ निदइ गरिहइ विउट्टइ विसोहइ अकरणयाए अब्भुटुइ अहारिहं पायच्छित्तं तवोकम्म पडिवज्जइ, आणंदं च समणोवासयं एयमढें खामेइ । भगवओ जणवयविहारो १०७ तए णं समणे भगवं महाबीरे अण्णदा कदाइ बहिया जणवयविहार विहर।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy