________________
धम्मकहाणुओगे चउत्थो खंधो सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्सवग्गुरापरिखित्ते पादविहारचारेणं वाणियगाम नयरं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव दूइपलासए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ-जाव-पज्जुवासइ । तए णं समणे भगवं महावीरे आणंदस्स गाहावइस्स तोसे य महइमहालियाए परिसाए-जाव-धम्म परिकहेइ। परिसा पडिगया, राया य गए। आणंदस्स गिहिधम्म-पडिवत्ती तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हदुतुटु-चित्तमाणंदिए-जाव-एवं वयासी-- "सद्दहामि गं भंते ! निरगंथं पावयणं-जाव-जहेयं तुम्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-मांडबिय-कोडुंबियइन्भ-सेटि-सेणावइ-सत्यवाहप्पभिइया मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, नो खुलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं--दुवालसविहं सावगधम्म पडिवज्जिस्सामि"। अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि।
आणंदगाहावइगहियस्स सावगधम्मस्स विवरणं ८८ तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए तपढमयाए थूलयं पाणाइवायं पच्चक्खाइ जावज्जीवाए दुविहं
तिविहेणं-न फरेमि न कारवेमि, मणसा वयसा कायसा। तयाणंतरं च णं थूलयं मुसावायं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं-न करेमि न कारवेमि मणसा वयसा कायसा । तयाणंतरं च णं थूलय अदिण्णादाणं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं--न करेमि न कारवेमि, मणसा वयसा कायसा । तयागंतरं च णं सदारसंतोसीए परिमाणं करेड-जन्नत्थ एक्काए सिवनंदाए भारियाए, अवसेसं सव्वं मेहुणविहिं पच्चक्खाइ। तयाणंतरं च णं इच्छापरिमाणं करेमाणे-- (१) हिरण्ण-सुवण्णविहिपरिमाणं करेइ--नन्नत्य चउहि हिरण्णकोडीहिं निहाणपउत्ताहि, चउहि वुड्ढिपउत्ताहि, चहिं पवित्थर
पउत्ताहि अवसेसं सव्वं हिरण्ण-सुवण्णविहिं पच्चक्खाइ। (२) तयाणंतरं च णं चउप्पयविहिपरिमाणं करेइ-नन्नत्य चउहि वहि दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहि
पच्चक्खाइ। (३) तयाणंतरं च णं खेत्त-वत्थुविहिपरिमाणं करेइ-नन्नत्य पंचहि हलसहि नियत्तणसतिएणं हलेणं, अवसेसं सव्वं खेत्त
वत्युविहिं पच्चक्खाइ। (४) तयाणंतरं च णं सगडविहिपरिमाणं करेइ--नन्नत्थ पंचहि सगडसहि दिसायत्तिएहि, पंचहि सगडसएहि संवहणिएहि, अवसेसं
सव्वं सगडविहिं पच्चक्खाइ। (५) तयाणंतरं च णं वाहणविहिपरिमाणं करेइ-नन्नत्य चहि वाहणेहिं दिसायत्तिएहि, चहि वाहणेहि संवहणिएहि, अवसेसं
सव्वं वाहणविहिं पच्चक्खाइ। तयागंतरं च णं उवभोग-परिभोगविहिं पच्चक्खायमाणे(१) उल्लणियाविहिपरिमाणं करेइनन्नत्य एगाए गंधकासाईए, अवसेसं सव्वं उल्लणियाविहिं पच्चक्खाइ। (२) तयाणंतरं च णं दंतवणविहिपरिमाणं करेइ-नन्नत्थ एगणं अल्ललठ्ठीमहुएणं, अवसेसं सव्वं दंतवणविहिं पच्चक्खाइ। (३) तयाणंतरं च णं फलविहिपरिमाणं करेइ-नन्नत्थ एगेणं खीरामलएणं, अवसेसं सव्वं फलविहिं पच्चक्खाइ। (४) तयाणंतरं च णं अभंगविहिपरिमाणं करेइ--नन्नत्थ सयपागसहस्स-पाहि तेल्लेहि, अवसेसं सव्वं अन्भंगणविहिं पच्चक्खाइ। (५) तयाणंतरं च णं उन्वट्टणाविहिपरिमाणं करेइ--नन्नत्य एगेणं सुरभिणा गंधट्टएणं, अवसेसं सव्वं उन्वट्टणाविहिं पच्चक्खाइ। (६) तयाणंतरं च णं मज्जणविहिपरिमाणं करेइ-नन्नत्थ अहि उट्टिएहि उदगस्स घडेहि, अवसेसं सव्वं मज्जणविहिं पच्चक्खाइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org