SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ २९४ धम्मकहाणुओगे चउत्यो खंधो ८२ ददुरस्स समवसरणं पइ गमणं तए णं तस्स दद्दुरस्स बहुजणस्स अंतिए एयमझें सोच्चा निसम्म अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-"एवं खलु, समणे भगवं महावीरे समोसढे । तं गच्छामि गं समणं भगवं महावीरं वदामि'। एवं संपेहेइ, संपेहेत्ता नंदाओ पोक्खरिणीओ सणियंसणियं पच्चुत्तरेइ, पच्चुत्तरित्ता जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छित्ता ताए उक्किट्ठाए ददुरगईए वीईवयमाणे-वीईवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए। इमं च ण सेणिए राया भंभसारे ण्हाए-जाव-सव्वालंकारविभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामरेहि य उ ब्वमाणेहिं मयाहय-गय-रह-भड-चडगर-कलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुड़े मम पायवंदए हव्वमागच्छइ । ददुरस्स महव्वयगहणसंकप्पो ८३ तए णं से दद्दुरे सेणियस्स रण्णो एगेणं आसकिसोरएणं वामपारएणं अक्कंते समाणे अंतनिग्घाइए कए यावि होत्था । तए णं से ददुरे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कटु एगंतमवक्कमइ, करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी--"नमोत्थु णं अरहंताणं-जाव-सिद्धिगइनामधेज्जं ठाणं संपत्ताणं । नमोत्थु णं समणस्स भगवओ महावीरस्स-जाव-सिद्धिगइनामधेनं ठाणं संपाविउकामस्स । पुब्वि पि य णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए-जाव-थूलए परिग्गहे पच्चक्खाए। तं इयाणि पि तस्सेव अंतिए सव्वं पाणाइवायं पच्चक्खामि-जाव-सव्वं परिग्गहं पच्चक्खामि जावज्जीवं, सव्वं असण-पाण-खाइम-साइमं पच्चक्खामि जावज्जीवं। जं पि य इमं सरीर कंतं-जाव-मा णं विविहा रोगायंका परोसहोवसग्गा फुसंतु एवं पि य णं चरिमेहिं ऊसासेहि वोसिरामि त्ति कटु । ददुरस्स देवत्तं तए णं से ददुरे कालमासे कालं किच्चा-जाव-सोहम्मे कप्पे ददुरडिसए विमाणे उववायसभाए ददुरदेवत्ताए उववण्णे । एवं खलु गोयमा! दद्दुरेणं सा दिव्वा देविड्ढी लद्धा पत्ता अभिसमण्णागया"। दद्दुरस्स णं भंते! देवस्स केवइयं कालं ठिई पण्णता? गोयमा! चत्तारि पलिओवमाई ठिई पण्णत्ता। से गं दद्दुरे देवे ताओ देवलोगाओ कहिं गए ? कहिं उववन्ने ? गोयमा ! महाविदेहे वासे सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिवाहिइ सव्वदुक्खाणं अंतं करेहिइ ।। १. वृत्तिकृता समुद्धता निगमनगाथा संपन्नगुणो वि जओ, सुसाहु-संसग्गवज्जिओ पायं । पावइ गुणपरिहाणि, ददुरजीवो व्व मणियारो ॥१॥ अथवातित्थयर-वंदणत्थं, चलिओ भावेग पावर सग्गं । जह ददुरदेवेणं, पत्तं वेमाणिय-सुरत्तं ।।२।। णाया० सु-१ अ०१३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy