SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे नंदमणियारकहाणगं २९३ तए णं रायगिहे नगरे इमेयारूवं घोसणं सोच्चा निसम्म बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाण्यपुत्ता य कुसला य कुसलपुत्ता य सत्यकोसहत्थगया य सिलियाहत्थगया य गुलियाहत्थगया य ओसह-भेसज्जहत्थगया य सरहिंसएहिं गिहेहितो निक्खमंति, निक्खमित्ता रायगिह मज्झमझेणं जेणेव नंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छंति, उवागच्छित्ता नंदस्स मणियारसेद्विस्स सरीरं पासंति, पासित्ता तेसि रोगायंकाणं नियाणं पुच्छंति, पुच्छित्ता नंदस्स मणियारसेट्ठिस्स बहूहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हावणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावत्थीहि य तप्पणाहि य पुडवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसि सोलसण्हं रोगायंकाणं एगमवि रोगायक उवसामित्तए, नो चेव णं संचाएंति उवसामेत्तए। तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य जाहे नो संचाएंति तेसि सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए, ताहे संता तंता परितंता निविण्णा समागा जामेव दिसं पाउम्भूया तामेव दिसं पडिगया। नंदमणियारस्स ददुरभवो ७९ तए णं नंदे मणियारसेट्ठी तेहिं सोलसेहि रोगायकेहि अभिभूए समाणे नंदाए पुक्खरिणीए मुच्छिए गढिए गिद्धे अज्झोववण्णे तिरिक्खजोणिएहि निबद्धाउए बद्धपए सिए अट्ट-दुहट्ट-वसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए ददुरीए कुच्छिसि दद्दुरत्ताए उववण्णे। तए णं नंदे दद्दुरे गब्भाओ विणिमुक्के समाणे उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोव्वणगमणुप्पत्ते नंदाए पोक्खरिणीए अभिरममाणे-अभिरममाणे विहरइ। तए णं नंदाए पोक्खरिणीए बहुजणो व्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अण्णमण्णं एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ--धन्न णं देवाणुप्पिया! नंदे मणियारे, जस्स णं इमेयारूवा नंदा पुक्खरिणी-चाउक्कोणा-जाव-पडिस्वा। बदुरस्स जाइस्सरणं सावगवयपालणं च ८० तए णं तस्स ददुरस्स तं अभिक्खणं-अभिक्खणं बहुजणस्स अंतिए एयमलै सोच्चा निसम्म इमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-'कहिं मन्ने मए इमेयारूबे सद्दे निसंतपुठवें ति कट्ट सुभेणं परिणामेणं पसत्येणं अज्ञवसाणेणं लेसाहिं विसुज्जमाणीहि तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह-मग्गण-गवेसणं करेमाणस्स सण्णिपुव्वे जाईसरणे समुप्पण्णे, पुव्वजाई सम्म समागच्छइ। तए णं तस्स दद्दुरस्स इमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-'एवं खलु अहं इहेव रायगिहे नयरे नंदे नाम मणियारेअड्ढे-जाव-अपरिभू ए, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे । तए णं मए समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइए सत्तसिक्खावइए-दुवालसविहे गिहिधम्मे पडिवण्णे । तए णं अहं अण्णया कयाइ असाहुदंसणेण य-जाव-मिच्छत्तं विप्पडिवण्णे। 'तए णं अहं अण्णया कयाई गिम्हकालसमयंसि-जाव-पोसह उवसंपज्जित्ताणं विहरामि । एवं जहेव चिता। आपुच्छणा । नंदापुक्खरिणी। वणसंडा। सभाओ। तं चेव सव्वं-जाव-नंदाए दबुदुरत्ताए उववष्णे । तं अहो णं अहं अधण्णे अपुण्णे अकयपुण्णे निग्गंथाओ पावयणाओ नछे भट्ठे परिभट्ठे। तं सेयं खलु मम सयमेव पुवपडिवण्णाइं पंचाणुव्वयाई उवसंपज्जित्ताणं विहरित्तए।' एवं संपेहेइ, संपेहेत्ता पुव्वपडिवण्णाई पंचाणुटवयाई आरुहेइ, आल्हेत्ता इमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावज्जीवं छठंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स विहरित्तए, छटुस्स वि य णं पारणगंसि कप्पड़ मे नंदाए पोक्खरिणीए परिपेरतेसु फासुएणं ण्हागोदएणं उम्मद्दणालोलियाहि य वित्ति कप्पेमागस्स विहरित्तए--इमेयारूवं अभिग्गहं अभिगेण्हइ, जावज्जीवाए छठेंछठेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ। भगवओ रायगिहे समवसरणं तेणं कालेणं तेणं समएणं अहं गोयमा! गुणसिलए समोसढे । परिसा निग्गया। तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अण्णमण्णं एवमाइक्खइ-एवं खलु समणे भगवं महावीरे इहेव गुणसिलए चेइए समोसढे। तं गच्छामो गं देवाणुप्पिया! समणं भगवं महावीरं वंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइयं पज्जवासामो। एयं णे इहभवे परभवे य हियाए-जाव-आणुगामियत्ताए भविस्सइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy