________________
पासतित्थे पएसिकहाणगं
२८५
"अहासुहं देवाणुप्पिया! मा पडिबंध करेहि"। धम्मकहा जहा चित्तस्स, तहेव गिहि-धम्म पडिवज्जइ, पडिबज्जित्ता जेणेव सेयविया नयरी, तेणेव पहारेत्थ गमणाए। तए णं केसी कुमार-समणे परसि रायं एवं वयासी"जाणसि तुमं पएसी! कइ आयरिया पन्नत्ता?" "हंता जाणाभि, तओ आयरिया पन्नता। तं जहा-कलायरिए, सिप्पायरिए, धम्मायरिए।" "जाणासि णं तुम पएसी! तेसि तिण्हं आयरियाणं कस्स का विणय-पडिवत्ती पउंज्जियव्वा ?" "हंता जाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणं संमज्जणं वा करेज्जा, पुरओ पुप्फाणि वा आणवेज्जा, मज्जावेज्जा, मंडावेज्जा, भोयावेज्जा वा, विउलं जीवियारिहं पोइ-दाणं दलएज्जा, पुत्ताणुपुत्तियं वित्ति कप्पेज्जा। जत्थेव धम्मायरियं पासिज्जा, तत्थेव वंदेज्जा, नमसेज्जा, सक्कारेज्जा, संभाणेज्जा, कल्लाणं, मङ्गलं, देवयं, चेइयं पज्जुवासेज्जा, फासुएसणिज्जणं असण-पाण-खाइम-साइमेणं पडिलाभेज्जा, पाडिहारिएणं पीढफलग-सेज्जा-संथारएणं उवनिमंतेज्जा ।" "एवं च ताव तुमं पएसी! एवं जाणासि, तहा विणं तुम ममं वाम-वामेणं-जाव-बट्टित्ता ममं एयम8 अक्खामित्ता जेणेव सेयविया नयरी तेणेव पहारेत्थ गमणाएं"। तए णं से पएसी राया केसि कुमार-समणं एवं वयासी"एवं खलु भंते ! मम एया-रूबे अज्झथिए-जाव-समुप्पज्जित्था"एवं खलु अहं देवाणुप्पियाणं वाम-वामेणं-जाव-वट्टिए, तं सेयं खलु मे कल्लं पाउ-प्यभायाए रयणीए-जाव-तेयसा जलते, अंतेउरपरियाल-सद्धि संपरिवडस्स देवाणुप्पिए वंदित्तए, नमंसित्तए, एयमट्ठ भुज्जो भुज्जो सम्मं विगएणं खामित्तए"
त्ति कटु जामेव दिसि पाउन्भए, तामेव दिसि पडिगए। ५८ तए णं से पएसी राया कल्लं पाउ-प्पभायाए रयणीए-जाव-तेयसा जलंते, हतुट्ट-जाव-हियए, जहेव कूणिए तहेव निग्गच्छइ,
अंतेउर-परियाल-सद्धि संपरिबुडे पंचविहेणं अभिगमेणं वंदइ, नमसइ, एयम भुज्जो भुज्जो सम्मं विणएणं खामेइ ॥ तए णं केसी कुमार-समणे पएसिस्स रन्नो, सूरियकन्त-प्पमुहाणं देवीणं, तीसे य महइमहालियाए महच्चपरिसाए-जाव-धम्म परिकहेइ । तए णं पएसी राया धम्म सोच्चा, निसम्म उट्टाए उठेइ, उद्वित्ता केसि कुमार-समणं बंदइ, नमसइ, वंदित्ता नमंसित्ता जेणेव सेयविया नयरी, तेणेव पहारेत्थ गमणाए। तए णं केसी कुमार-समणे पसि रायं एवं वयासी"मा णं तुम पएसी ! पुचि रमणिज्जे भवित्ता, पच्छा अरमणिज्जे भविज्जासि, जहा से वण-संडे इ वा नट्ट-साला इ वा इक्खुवाडए इ वा खल-वाडए इ वा”। "कहं णं भंते ?" 'जया णं वण-संडे पत्तिए, पुप्पिए, फलिए, हरियग-रेरिज्जमाणे, सिरीए अईव अईव अवसोभेमाणे चिटुइ, तया णं वण-संडे रमणिज्जे भवइ । जया णं वग-संडे नो पत्तिए, नो पुफिए, नो फलिए, नो हरियग-रेरिज्जमाणे, नो सिरीए अईय अईव उवसोभेमाणे चिट्ठइ, तया णं जुण्णे, झडे, परिसडिय-पंडु-पत्ते, सुक्क-रुक्खे इव मिलायमाणे चिट्ठइ, तया णं वण-संडे नो रमणिज्जे भवइ । जया णं नट्ट-साला वि गिज्जइ, वाइज्जइ, नच्चिज्जइ, हसिज्जइ, रमिज्जइ, तया णं नट्ट-साला रमणिज्जा भवइ । जया णं नट्टसाला नो गिज्जइ-जाव-नो रमिज्जइ, तया णं नट्ट-साला अरभणिज्जा भवइ । जया णं इक्खु-वाडे छिज्जइ, भिज्जइ, सिज्जइ, पिज्जइ, दिज्जइ. तया णं इक्खु-वाडे रमणिज्जे भवइ। जया णं इक्खु-वाडे नो छिज्जइ-जाव-तया णं इक्खु-वाडे अरमणिज्जे भव। जया णं खल-वाडे उच्छुउभइ, उडुइज्जइ, मलइज्जइ, मुणिज्जइ, खज्जइ, पिज्जइ दिज्जइ, तया णं खल-वाडे रमणिज्जे भवइ । जया णं खल-बाडे नो उच्छुकभइ-जाव-अरमणिज्जे भवइ । से तेणठेणं पएसी! एवं वुच्चइ, मा णं तुमं पएसी ! पुद्वि रमणिज्जे भवित्ता, पच्छा अरमणिज्जे भविज्जासि, जहा से वणसंडे इ वा।" तए णं पएसी राया केसि कुमार-समणं एवं बयासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org