SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ २८२ धम्मकहाणुओगे चउत्थो खंधो 'अहो णं तुम देवाणुप्पिया! जड्डे मूढे, अपंडिए निम्विन्नाणे, अणुवएस-लद्धे, जे णं तुम इच्छसि कट्ठसि दुहा-फालियंसि वा० जोई पासित्तए। से एएण→णं पएसी! एवं बुच्चइ मूढतराए णं तुमं पएसो ताओ तुच्छतराओ" ॥८॥ केसिकुमारसमणनिद्दिनें पएसिरन्नो ववहारित्तणं ५३ तए णं पएसी राया केसि कुमार-समणं एवं बयासी "जुत्तए णं भंते! तुम्हं इय छयाणं, दक्खाणं, बुद्धाणं, कुसलाणं, महा-मईणं, विणीयाणं, विन्नाण-पत्ताणं, उवएसलद्धाणं अहं इमीसाए महालियाए महच्चपरिसाए मज्झे उच्चावहि आउसेहि आउसित्तए, उच्चावयाहिं उद्धंसणाहिं उद्धंसित्तए, एवं उच्चावयाहि निभंछणाहि निभच्छित्तए उच्चावयाहिं निच्छोडणाहिं निच्छोडित्तए?" तए णं केसी कुमार-समणे पएसि रायं एवं बयासी-- "जाणासि णं तुमं पएसी! कइ परिसाओ पन्नत्ताओ?" "भंते! जाणामि, चत्तारि परिसाओ पन्नत्ता। तं जहा-खत्तिय-परिसा, गाहावइ-परिसा, माहण-परिसा, इसि-परिसा"। "जाणासि णं तुम पएसी राया ! एयासि चउण्हं परिसाणं कस्स का दण्ड-नोई पन्नत्ता?" "हंता जाणामि । जेणं खत्तिय-परिसाए अवरज्झइ से णं हत्थ-च्छिन्नए वा पाय-च्छिन्नए वा सीस-च्छिन्नए वा सूलाइए वा एगाहच्चे कुडाहच्चे जीवियाओ ववरोविज्जइ । जे गं गाहावइ-परिसाए अवरज्झइ से गं तएण वा वेढेण वा पलालेण वा वेढित्ता अगणि-काएणं झामिज्जइ। जे गं माहण-परिसाए अवरज्झइ से णं अणिवाहि अर्कताहि-जाव-अमणामाहि, वहिं उवालंभित्ता कुंडिया-लंछणए वा सुणग-लंछणए वा कोरइ, निव्विसए वा आणविज्जइ।। जे णं इसि-परिसाए अवरज्झइ से णं नाइ-अणिवाहि-जाव-नाइ-अमणामाहि, वहिं उबालब्भई"। "एवं च ताव पएसी ! तुम जाणासि, तहा वि णं तुम ममं वाम-वामेणं दंड-दंडेणं, पडिकूल-पडिकूलेणं, पडिलोम-पडिलोमेणं विवच्चासं-विवच्चासेणं बट्टसि"। तए णं पएसो राया केसि कुमार-समणं एवं बयासी-- "एवं खलु अहं देवाणुप्पिएहि पढमिल्लएणं चेव वागरणेणं संलते। तए णं मम इमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्थाजहा-जहा णं एयस्स पुरिसस्स वाम-वामेणं-जाव-विवच्चासं-विवच्चासेणं वट्टिस्सामि, तहा-तहा णं अहं नाणं च नाणोवलम्भं च करणं च करणोवलम्भं च दंसणं च सणोवलम्भं च जीवं च जीवोवलम्भं च उवलभिस्सामि । तं एएणं कारणेणं अहं देवाणुप्पियाणं वामवामेणं-जाव-विवच्चा-संविवच्चासेणं बट्टिए"। तए णं केसी कुमार-समणे पएसोरायं एवं वयासी-- "जाणासि णं तुमं पएसी। कइ ववहारगा पन्नत्ता?" "हंता जाणामि, चत्तारि ववहारगा पन्नत्ता-देइ नामेगे, नो सन्नवेइ; सन्नवेइ, नामेगे नो देइ; एगे देइ वि, सन्नवेइ वि; एगे नो देइ, नो सन्नवेई"। "जाणासि णं तुमं पएसी! एएसि चउण्हं पुरिसाणं के बवहारी, के अव्ववहारी ?" "हंता जाणामि, तत्थ णं जे से पुरिसे देइ, नो सन्नवेइ, से णं पुरिसे ववहारी; तत्थ णं जे से पुरिसे नो देइ, सन्नवेइ, से णं पुरिसे ववहारी; तत्थ णं जे से पुरिसे देइ वि, सन्नवेइ वि से णं पुरिसे ववहारी; तत्थ णं जे से पुरिसे नो देइ, नो सन्नवेइ, से णं अववहारो"। "एवामेव तुमं पि ववहारी, नो चेव णं तुम पएसी! अववहारी" ॥ केसिकमारनिहिठं जीवस्य अंदसणीयत्तं ५४ तए णं पएसी राया केसि कुमार-समणं एवं वयासी "तुब्भ णं भंते ! इय छया, दक्खा-जाव-उवएसलद्धा। समत्था णं भंते ! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवट्टिताणं उवदंसित्तए?" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy