SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ पासपिसिहाणगं ८. के सिकुमारसमण वत्तखे कट्टगय अगणिविट्ठलेण जीवरस असणीवतं ५२ एएसी राया केसि कुमार-सम एवं वासी "अत्थि णं भंते! एसा जाव-नो उवागच्छइ । एवं खलु भंते ! अहं अन्नया जाव चोरं उवर्णेति । तए णं अहं तं पुरिसं सव्वओ, समन्ता समभिलोएमि । नो चेव णं तत्थ जीवं पासामि । तए णं अहं तं पुरिसं दुहा- फालियं करेमि करिता सव्वओ, समन्ता समभिलोएमि । नो चेव णं तत्थ जीव पासामि । एवं तिहा, चउहा संखेज्जकालियं करोमि, नो चेव णं तत्थ जीवं पासामि । जणं भंते! अहं तम्मि पुरिसम्मि हा वा लिहा वा चउहा या संज्जा वा फालियन जीवं पासंतो, तो अहं सहेजा नो० तं चेव । जम्हा णं भंते! अहं तंसि दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियम्मि जीवं न पासामि, तम्हा सुपट्टिया में पन्ना, जहा तं जीवो तं सरीरं०, तं चेव" ।। तए णं केसी कुमार-सम पसरावं एवं बी--]] "तरा तु पएसी ताओ तुच्छतराओ" । "के णं भंते! तुच्छतराए ?" "पएसी से जहानामा केई पुरिसा वचत्थी बनवजीवो यण-याए जो दो भावणं न गाव द्वाणं अवि अणुपविट्ठा। तए णं ते पुरिसा तीसे अगामियाए- जाव-किचि देसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी-"अम्हे देवागुपिया! काणं अनि पविसामो एलो गं तुझं जोह-मायणाओ जोई गहाय अहं असणं साहेज्जासि अह तं जो भाव जोई बावेजा एतो गं तुमं कट्टाओ जोई हाय म्हं अवनं साहेज्जासि त कट्टु का अणुविट्ठा तएषं से पुरिसे तो महत्तरस्स तेसि पुरिसाणं असणं साहेनि ति कट्ट जेणेव जोड़ भागे व उपागच्छ जोड़-भाइ जो विज्झायमेव पास। तए णं से पुरिसे जेणेव से कट्ठेतेणेव उवागच्छ्इ, उवागच्छिता तं कट्ठे सव्वओ समंता समभिलोएइ, नो चेव णं तत्थ जो पासइ । लए पं से पुरिसे परियरं बंध, फरसं हि तं कहा फालि करे सव्य समन्ता समो नई पासइ । एवं जाव-संखेज्ज- फालियं करेइ, सव्वओ समंता समभिलोएइ नो चेव णं तत्थ जोई पासइ । तए णं से पुरिसे तंसि फालिए वा जोई अपासमा संते, संते पतितेन समाने पर एवं एडेड परिय सहा फालिए बाजा मुप, एवं पयासी- "अहो मए तेसि पुरिसाणं असणे मो साहिए" त्ति कट्टु ओहय-मण-संकल्पे, चिन्तासोग-सागर - संपविट्ठे करयल- पल्हत्य-मुहे, अट्टपोवार, भूमि-गय-विट्टिए सियाह । २८१ तए णं ते पुरिसा कट्टाई छिवंति, जेणेव से पुरिसे, तेणेव उवागच्छंति, उवागच्छिता तं पुरिसं ओहय-मण-संकल्पं जाव-झियायमाणं पासंति, एवं वयासी- "कणं तुमं देवादिया! ओह-मण-संकाय ?" एणं से पुरिसे एवं बयासी "सुन्ने थं देवासुविधा कट्टाणं अडवि अणुपविसमाया ममं एवं वयासी- “अम्हे णं देवाशुप्पिया ! कट्ठाणं अडव-जाव- पविट्ठा। तए णं अहं तत्तो मुहुत्तंतरस्स तुज्झं असणं साहेमि त्ति कट्टु जेणेव जोई - जाव- झियामि" । तए णं तेसि पुरिसाणं एगे पुरिसे छेए, दक्खे पत्तट्ठे जाव उवएसलद्धे, ते पुरिसे एवं व्यासी- "गच्छतु देवागुथिया ! व्हाया हव्यमा जाणं अहं असणं साहेनि । " ४० क० ३६ ति कट्ट् परियधा, बंधिता परसुं गिव्हद, सरं करे, सरेण अणि महेद, जो पाडे, जोईसि पुरिसागं असणं साहेत पुरिसा व्हावा, जेणेव से रिले, तेच उगच्छति । तए से रिले तेति पुरिसाणं गृहावर गयागं तं विलं असणं, पाणं, खाइमं साइमं उवणेइ । तए णं ते पुरिसा तं विउलं असणं जाव- साइमं आसाएमाणा, बीसाएमाणा- जाव-विहति । जिमिया वि य णं समाणा आता, चोक्खा, परम-मुद्द-भूवा तं पुरिसं एवं ववासी- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy