________________
पासपिसिहाणगं
८. के सिकुमारसमण वत्तखे कट्टगय अगणिविट्ठलेण जीवरस असणीवतं
५२ एएसी राया केसि कुमार-सम एवं वासी
"अत्थि णं भंते! एसा जाव-नो उवागच्छइ । एवं खलु भंते ! अहं अन्नया जाव चोरं उवर्णेति । तए णं अहं तं पुरिसं सव्वओ, समन्ता समभिलोएमि । नो चेव णं तत्थ जीवं पासामि । तए णं अहं तं पुरिसं दुहा- फालियं करेमि करिता सव्वओ, समन्ता समभिलोएमि । नो चेव णं तत्थ जीव पासामि । एवं तिहा, चउहा संखेज्जकालियं करोमि, नो चेव णं तत्थ जीवं पासामि । जणं भंते! अहं तम्मि पुरिसम्मि हा वा लिहा वा चउहा या संज्जा वा फालियन जीवं पासंतो, तो अहं सहेजा नो० तं चेव । जम्हा णं भंते! अहं तंसि दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियम्मि जीवं न पासामि, तम्हा सुपट्टिया में पन्ना, जहा तं जीवो तं सरीरं०, तं चेव" ।।
तए णं केसी कुमार-सम
पसरावं एवं बी--]]
"तरा तु पएसी ताओ तुच्छतराओ" ।
"के णं भंते! तुच्छतराए ?"
"पएसी से जहानामा केई पुरिसा वचत्थी बनवजीवो यण-याए जो दो भावणं न गाव द्वाणं अवि अणुपविट्ठा। तए णं ते पुरिसा तीसे अगामियाए- जाव-किचि देसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी-"अम्हे देवागुपिया! काणं अनि पविसामो एलो गं तुझं जोह-मायणाओ जोई गहाय अहं असणं साहेज्जासि अह तं जो भाव जोई बावेजा एतो गं तुमं कट्टाओ जोई हाय म्हं अवनं साहेज्जासि त कट्टु का
अणुविट्ठा तएषं से पुरिसे तो महत्तरस्स तेसि पुरिसाणं असणं साहेनि ति कट्ट जेणेव जोड़ भागे व उपागच्छ जोड़-भाइ जो विज्झायमेव पास। तए णं से पुरिसे जेणेव से कट्ठेतेणेव उवागच्छ्इ, उवागच्छिता तं कट्ठे सव्वओ समंता समभिलोएइ, नो चेव णं तत्थ जो पासइ ।
लए पं से पुरिसे परियरं बंध, फरसं हि तं कहा फालि करे सव्य समन्ता समो नई पासइ । एवं जाव-संखेज्ज- फालियं करेइ, सव्वओ समंता समभिलोएइ नो चेव णं तत्थ जोई पासइ । तए णं से पुरिसे तंसि फालिए वा जोई अपासमा संते, संते पतितेन समाने पर एवं एडेड परिय
सहा फालिए बाजा
मुप, एवं पयासी-
"अहो मए तेसि पुरिसाणं असणे मो साहिए" त्ति कट्टु ओहय-मण-संकल्पे, चिन्तासोग-सागर - संपविट्ठे करयल- पल्हत्य-मुहे, अट्टपोवार, भूमि-गय-विट्टिए सियाह ।
२८१
तए णं ते पुरिसा कट्टाई छिवंति, जेणेव से पुरिसे, तेणेव उवागच्छंति, उवागच्छिता तं पुरिसं ओहय-मण-संकल्पं जाव-झियायमाणं पासंति, एवं वयासी-
"कणं तुमं देवादिया! ओह-मण-संकाय ?"
एणं से पुरिसे एवं बयासी
"सुन्ने थं देवासुविधा कट्टाणं अडवि अणुपविसमाया ममं एवं वयासी-
“अम्हे णं देवाशुप्पिया ! कट्ठाणं अडव-जाव- पविट्ठा। तए णं अहं तत्तो मुहुत्तंतरस्स तुज्झं असणं साहेमि त्ति कट्टु जेणेव जोई - जाव- झियामि" ।
तए णं तेसि पुरिसाणं एगे पुरिसे छेए, दक्खे पत्तट्ठे जाव उवएसलद्धे, ते पुरिसे एवं व्यासी-
"गच्छतु देवागुथिया ! व्हाया हव्यमा जाणं अहं असणं साहेनि । "
४० क० ३६
ति कट्ट् परियधा, बंधिता परसुं गिव्हद, सरं करे, सरेण अणि महेद, जो पाडे, जोईसि पुरिसागं असणं साहेत पुरिसा व्हावा, जेणेव से रिले, तेच उगच्छति । तए से रिले तेति पुरिसाणं गृहावर गयागं तं विलं असणं, पाणं, खाइमं साइमं उवणेइ । तए णं ते पुरिसा तं विउलं असणं जाव- साइमं आसाएमाणा, बीसाएमाणा- जाव-विहति । जिमिया वि य णं समाणा आता, चोक्खा, परम-मुद्द-भूवा तं पुरिसं एवं ववासी-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org