SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे चउत्थो खंधो ५० "भंते! तस्स पुरिसस्स अपज्जताई उवगरणाइं हवंति"। "एवामेव पएसी! से चेव पुरिसे बाले-जाव-मंद-विन्नाणे अपज्जत्तोवगरणे, नो पभू पंच-कंडगं निसिरित्तए। तं सद्दहाहि णं तुम पएसो! जहा अन्नो जीवो तं चेव" ॥५॥ तए णं पएसी राया केसि कुमार-समणं एवं वयासी"अस्थि णं भंते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ। भंते ! से जहा-नामए केइ पुरिसे तरुणे-जाव-सिप्पोवगए पभू एगं महं अय-भारगं वा तउय-भारगं वा सीसग-भारगं वा परिवहित्तए ?" "हंता पभू"। "सो चेव णं भंते ! पुरिसे जुण्णे, जरा-जज्जरिय-देहे, सिढिल-वलित-यावि-ण?-गत्ते, दण्ड-परिग्गहियग्गहत्थे, पविरल-परिसडिय-दंत-सेढी, आउरे, किसिए, पिवासिए, दुब्बले, किलंते, नो पभू एगं महं अय-भारगं वा-जाव-परिवहित्तए। जइ णं भंते ! से चेव पुरिसे जुण्णे जरा-जज्जरिय-देहे-जाव-परिकिलते पभू एगं महं अय-भारं वा-जाव-परिवहितए, तो णं अहं सद्दहेज्जा०, तहेव । जम्हा णं भंते । से चेव पुरिसे जुण्णे-जाव-किलंते नो पभू एगं महं अय-भारं वा-जाव-परिवहित्तए, तम्हा सुपइट्ठिया मे पइन्ना०, तहेव" ॥ तए णं केसी कुमार-समणे पएसि रायं एवं वयासो-- "से जहा-नामए केइ पुरिसे तरुणे-जाव-सिप्पोवगए, नवियाए विहंगियाए, नवहि सिक्करहिं नवहिं पत्थिय-पिडाह पह एगं महं अय-भारं-जाव-परिवहित्तए?" "हंता पभू"। "पएसी ! से चेव णं पुरिसे तरुणे-जाव-सिप्पोवगए, जुण्णियाए, दुब्बलियाए, घुण-क्खइयाए विहंगियाए, दुखलएहि, जुण्णएहि, घुण्ण-क्खइएहि, सिढिल-तया-पिणद्धहि सिक्करहि. जुग्णएहि, दुब्बलएहि, घुगक्खइएहि, पत्थिय-पिडएहि पभू एगं महं अय-भारं वा-जाव-परिवहित्तए ?" "नो इणठे समठे"। "कम्हा गं?" "भंते ! तस्स पुरिसस्स जुण्णाई उवगरणाई हवंति"। "पएसो! से चेव से पुरिसे जुन्ने-जाव-किलंते जुण्णोवगरणे नो पभू एगं महं अय-भारं वा-जाव-परिवहित्तए। तं सद्दहाहि णं तुम पएसो! जहा अन्नो जीवो, अन्नं सरोरं" ॥६॥ पुरिस जीवंतगं चेव तुमि वा तुलियस्स केइ आणते वा नालयस केइ अन्नते वा-जावलायआणते वा लहुयत्ते वा तम्हा ७. केसिकुमारसमणवत्तवे जीवस्स अगुरुलहुयत्तं ५१ तए णं से पएसी राया केसि कुमार-समणं एवं वयासी-- "अत्थि णं भंते ! -जाव-नो उवागच्छइ। एवं खलु भंते ! -जाव-विहरामि। तए णं मम नगर-गुत्तिया चोरं उवणेति । तए णं अहं तं परिसं जीवंतगं चेव तुलेमि। तुलेत्ता छवि-च्छेयं अकुब्वमाणे जीवियाओ ववरोवेमि, मयं तुलेमि। नो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस्स केइ आणत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गुरुयत्ते वा लहुयत्ते वा। जइ णं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अन्नते वा-जाव-लहुयत्ते वा तो गं अहं सद्दहेज्जा, तं चेव । जम्हा णं भंते ! तस्स पुरिसस्स जीवं-तस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणते वा लहुयत्ते वा तम्हा सुपइट्ठिया मे पइन्ना जहा तं जीवो, तं चेव"। तए णं केसी कुमार-समणे पसि रायं एवं बयासी"अत्थि गं पएसी! तुमे कयाइ बत्थी धंत-पुव्वे वा धमाविय-पुव्वे वा?" "हंता अत्थि"। "अत्थि णं पएसी! तस्स बत्थिस्स पुण्णस्स वा तुलियस्स अपुण्णस्स वा तुलियस्स केइ अन्नत्ते वा-जाव-लहुयत्ते वा?" "नो इणठे समलैं"। "एवामेव पएसी ! जीवस्स अगुरु-लघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणते वा-जाव-लहयत्ते वा। तं सद्दहाहि णं तुमं पएसी! तं चेव" ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy