SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं २७७ तए णं केसी कुमारसमणे पसि रायं एवं वयासी'अत्थि णं पएसी! तव सूरियकता नामं देवी ?" "हंता अस्थि"। "जइ णं तुमं पएसी ! तं सूरियकन्तं देवि व्हायं-जाव-सव्वालंकार-विभूसियं केणइ पुरिसेणं सव्वालंकार-विभूसिएणं सद्धि इठे सह-फरिस-रस-रूव-गंधे पञ्चविहे माणुस्सए कामभोगे पच्चणुभवमाणि पासिज्जसि, तस्स णं तुम पएसी! पुरिसस्स के डंडं निव्वतेज्जासि?" "अहं णं भन्ते ! तं पुरिसं हत्थ-च्छिन्नगं वा पायच्छिन्नगं वा सूलाइयं वा सूल-भिन्नगं वा एगाहच्छ, कुडाहच्चं जीवियाओ ववरोवएज्जा"। "अह णं पएसो! से पुरिसे तुम एवं वएज्जा--"मा ताव मे सामी! मुहत्तगं हत्थ-च्छिन्नगं-जाव-जीवियाओ ववरोवेहि-जाव-तावाहं मित्त-नाइ-नियग-सयण-संबन्धि-परिजणं एवं वयामि-"एवं खलु देवाणुप्पिया! पावाई कम्माइं समायरित्ता इमेयारूवं आवई पाविज्जामि, तं मा णं देवाणुप्पिया! तुम्भे वि केइ पावाई कम्माइं समायरउ, भा णं से वि एवं चेव आवई पाविज्जिहिइ जहा गं अहं"। तस्स णं तुमं पएसी! पुरिसस्त खणमवि एयमट्ठ पडिसुणेज्जासि ?" "नो इणठे समझें"। "कम्हा णं?" "जम्हा णं भन्ते ! अवराही णं से पुरिसे"। "एवामेव पएसी! तव वि अज्जए होत्था इहेव सेववियाए नयरीए अधम्मिए-जाव-नो सम्म कर-भर-वित्ति पवत्तेइ। से णं अम्हं वत्तव्वयाए सुबहुं-जाव-उववन्नो। तस्स णं अज्जगस्स तुम नत्तुए होत्था इठे, कन्ते-जाव-पासणयाए । से णं इच्छइ माणुसं लोग हन्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए। चहि ठाणेहि पएसी ! अहुणोववन्नए नरएसु, नेरइए इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ अहुणोववन्नए नरएसु नेरइए-से णं तत्थ महब्भूयं वेयणं वेएमाणे इच्छेज्जा माणुसं लोगं हवमागच्छित्तए नो चेव णं संचाइए हव्वमागच्छित्तए१ । अहुणोववन्नए नरएसु नेरइए नरय-पालेहि भुज्जो भुज्जो समहिट्ठिज्जमाणे इच्छइ माणुसं लोगं हवमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए २। अहुणोववन्नए नरएसु नेरइए निरयवेयणिज्जसि कम्मंसि अक्खीणसि, अवेइयंसि, अनिज्जिण्णसि इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ३ । एवं नरइए निरयाउयंसि कम्मंसि अक्खीणंसि, अवेइयंसि, अनिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ४। इहिं चहि ठाणेहि पएसी ! अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए। तं सद्दहाहि णं पएसी ! जहा अन्नो जीवो, अन्नं सरीरं, नो तं जीवो, तं सरीरं" ॥१॥ २.अहुगोववनदेवस्स मणुस्सलोनागमणविसए निसेहनिरू वगाइं चत्तारि ठाणाई ४६ तए णं से पएसी राया केसि कुमार-समणं एवं वयासी "अत्थि णं भंते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ एवं खलु भंते ! मम अज्जिया होत्था इहेव सेयवियाए नयरीए धम्मिया-जाव-वित्ति कप्पेमाणी समणोवासिया अभिगय-जीवाजीवा सव्वो वण्णओ-जाव-अप्पाणं भावमाणी विहरइ। सा णं तुझं वत्तव्वयाए सुबहुं पुण्णोव वयं समज्जिणित्ता काल-मासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ना। तीसे णं अज्जियाए अहं नत्तुए होत्था इठे, कंते०-जाव-पासणयाए। तं जइ णं सा अज्जिया ममं आगन्तुं एवं वएज्जा-'एवं खलु नत्तुया ! अहं तव अज्जिया होत्था इहेव सेयवियाए नयरीए धम्मिया-जाव-वित्ति कप्पेमाणी समणोवासिया-जाव-विहरामि। तए णं अहं सुबहुं पुण्णोवचयं समज्जिणित्ता-जाव-देवलोएसु उववन्ना। तं तुमं पि नत्तुया! भवाहि धम्मिए-जाव-विहराहि । तए णं तुमं पि एवं चेव सुबहुं पुण्णोवचयं समज्जिणित्ता-जाव-उववज्जिहिसि । तं जइ णं सा अज्जिया मम आगंतुं एवं वएज्जा, तो णं अहं सद्दहेज्जा, पत्तिएज्जा, रोएज्जा, जहा अन्नो जीवो, अन्नं सरीरं, नो तं जीवो, तं सरीरं। जम्हा सा अज्जिया ममं आगंतुं नो एवं वयासी, तम्हा सुपइट्ठिया मे पइन्ना, जहा तं जीवो, तं सरीरं, नो अन्नो जीवो, अन्नं सरीरं"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy