SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ २७६ धम्मकहाणुओगे चउत्थो खंधो “से केणठेणं भंते ! तुज्झ नाणे वा दंसणे वा जेणं तुम्भे मम एया-रूवं अज्झत्थियं-जाव-संकप्पं समुप्पन्नं जाणह, पासह ?" तए णं से केसी कुमार-समणे पएसि रायं एवं वयासी"एवं खलु पएसी ! अम्हं समणाणं निग्गंथाणं पंचविहे नाणे प० तं जहा-आभिणिबोहिय-नाणे, सुय-नाणे, ओहि-नाणे, मणपज्जवनाणे, केवल-नाणे। से कि तं आभिणिबोहिय-नाणे? आभिणिबोहिय-नाणे चउ-बिहे पन्नत्ते, तं जहा-उग्गहो, ईहा, अवाए, धारणा। से कि तं उग्गहे ? उग्गहे दु-विहे पन्नत्ते जहा नंदीए-जाव-से तं आभिणिबोहियनाणे । से किं तं सुय-नागे? सुय-नाणे दु-विहे पण्णत्ते तं जहा-अङ्गपविठं च अङ्ग-बाहिरं च, सव्वं भाणियव्वं-जाव-दिदिवाओ। ओहि-नाणं भव-पच्चइयं खओदसमियं जहा नंदीए । मणपज्जव-नाणे दु-विहे पण्णते तं जहा-उज्जुमई य विउलमई य। तहेव केवल-नाणं सव्वं भाणियध्वं । तत्थ णं जे से आभिणिबोहियनाणे से णं ममं अत्थि। तत्थ णं से जे सुय-नाणे से वि य ममं अत्थि । तत्थ णं जे से ओहि-नाणे से वि य ममं अस्थि । तत्थ णं जे से मणपज्जव-नाणे से वि य ममं अत्थि। तत्थ णं जे से केवल-नाणे से णं मम नत्थि, से णं अरिहंताणं भगवन्ताणं। इच्चेएणं पएसी! अहं तव चउ-विहेणं छउमत्थेणं णाणेण इमेयारूवं अज्झत्थियं-जाव-समप्पन्नं जाणामि पासामि"। केसिकुमारसमणवत्तव्वे जीव-सरीराणं अन्नत्तपरूवणं १. अहुणोववन्न मेरइयस्स मणुस्सलोगागमणविसए निसेहपरूवगाइं चत्तारि ठाणाई ४५ तए णं से पएसी राया केसि कुमार-समणं एवं वयासी "अहं णं भंते ! इहं उवविसामि?" "पएसी ! एयाए उज्जाण-भूमीए तुम सि चेव जाणए”। तए णं से पएसी राया चित्तणं सारहिणा सद्धि केसिस्स कुमार-समणस्स अदूर-सामन्ते उवविसइ, उवविसित्ता केसि कुमार-समणं एवं वयाती"तुम्भं णं भंते ! समणाणं निग्गन्थाणं एसा सन्ना, एसा पइन्ना, एसा दिट्ठी, एसा रई, एस हेऊ, एस उवएसे, एस संकप्पे, एसा तुला, एस माणे, एस पमाणे, एस समोसरणे, जहा अन्नो जीवो, अन्नं सरीरं, नो तं जोवो तं सरीरं?" तए णं केसी कुमार-समणे पएसि रायं एवं वयासी"पएसी! अम्हं समणाणं निग्गन्थाणं एसा सन्ना-जाव-एस समोसरणे, जहा अन्नो जीवो, अन्नं सरीरं नो, तं जीवो नो, तं सरीरं"। तए णं से पएसी राया केसि कुमार-समणं एवं वयासी"जइ णं भंते! तुम्भं समणाणं, निग्गंथाणं एसा सन्ना-जाव-समोसरणे, जहा अन्नो जीवो, अन्नं सरीरं, नो तं जीवो, नो तं सरीरं। एवं खलु ममं अज्जए होत्था, इहेव जम्बुद्दीवे दीवे, सेयवियाए नयरीए, अधम्मिए-जाव-सयस्स वि य णं जणवयस्स नो सम्मं करभर-वित्ति पवत्तेइ । से णं तुम्भं वत्तव्वयाए सुबहुं पावं कम्मं कलि-कलुसं समज्जिणित्ता, काल-मासे कालं किच्चा, अन्नयरेसु नरएसु नेरइयत्ताए उववन्ने। तस्स णं अज्जगस्स अहं नत्तुए होत्था इट्टे, कंते, पिए, मणुन्ने, थेज्जे, वेसासिए, संपए, बहुमए, अणुमए, रयण-करण्डग-समाणे, जीविउस्सविए, हियय-नन्दि-जणणे, उंबरपुष्फ पिव दुल्लभे, सवणयाए, किमंग पुण पासणयाए। तं जइ णं से अज्जए ममं आगंतु वएज्जा-एवं खलु नत्तुया ! अहं तव अज्जए होत्था, इहेव सेयवियाए नयरीए अधम्मिए-जावनो सम्मं कर-भर-वित्ति पवत्तेमि। तए णं अहं सुबहुं पावं कम्मं कलि-कलुसं समज्जिणित्ता नरएसु उदबन्ने। तं मा णं नत्तुया ! तुम पि भवाहि अधम्मिए-जाव-नो सम्मं कर-भर-वित्ति पवतेहि। मा णं तुम पि एवं चेव सुबहुं पाव-कम्म-जाव-उववज्जिहिसि। तं जइ णं से अज्जए ममं आगन्तं एवं वएज्जा, तो णं अहं सद्दहेज्जा, पत्तिएज्जा, रोएज्जा, जहा अन्नो जीवो, अन्नं सरीरं, नो तं जीवो, तं सरीरं। जम्हा णं से अज्जए ममं आगन्तुं नो एवं वयासी, तम्हा सुपइडिया मम पइन्ना समणाउसो! जहा तं जीवो, तं सरीरं"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy