________________
पासतित्थे पएसिकहाणगं
२७५
गिहाओ निगच्छ, निग्गच्छित्ता जेणामेव चाउ - ग्घण्टे आस रहे तेणामेव उवागच्छइ, उवागच्छित्ता चाउ - ग्घण्टं आस रहं दुरुहइ दुरुहिता सेविया नवरी-मणं निम्गन्छ ।
४४
तए णं से चित्ते सारही तं रहं णेगाई जोयणाई उभामेइ । तए णं से पएसी राया उण्हेण य तण्हाए य रह-वाएणं परिकिलंते समाणे चित्तं सारहि एवं क्यासी
"चित्ता परिकिलते मे सरीरे परावतेहि रहं ।"
तए णं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवणे उज्जाणे, तेणेव उवागच्छइ, उवागच्छिता पएस रायं एवं वयासी
"एस णं सामी ! मियवणे उज्जाणे, एत्थ णं आसाणं समं, किलामं सम्मं अवणेमो" ।
तए णं से पएसी राया चित्तं साहिं एवं वयासी- "एवं होउ चित्ता ! "
तए णं से चित्ते सारही जेणेव मियवणे उज्जाणे, जेणेव केसिस्स कुमार-समणस्स अदूरसामंते, तेणेव उवागच्छइ, उवागच्छित्ता हुए निन्दि, निगिहिता रहं वेद, उवेत्ता रहाओ पन्चोरुहह, पच्चोरहिता तुरए मोएद, मोएता पएस रायं एवं बयासी"एह णं सामी ! आसाणं समं, किलामं सम्मं अवणेमो ।”
तए णं से पएसी राया रहाओ पच्चोरुहइ । चित्तेण सारहिणा सद्धि आसाणं समं, किलामं सम्मं अवणेमाणे पासइ जत्थ केसी कुमार - समणे महइ - महालियाए महच्चपरिसाए मज्झ गए महया महया सद्देणं धम्ममाइक्खमाणं । पासित्ता इमेयारूवे अज्झत्थिए -जाव-समुप्यजित्वा-
"जट्टा तु भोज पनुवाति मुंडा खलु भो मुंडं पज्जुवासंति मूढा खलु भो मूढं पज्जुवासंति, अपेडिया खलु भो अप्रेंडियं पज्जुवासंति, निव्विन्नाणा खलु भो निव्वन्नाणं पज्जुवासंति से कीस णं एस पुरिसे जड्डे, मुंडे, मूढे, अपंडिए, निव्विन्नाणे, सिरीए हिरीए उवगए, उत्तप्पसरीरे ।
एस णं पुरिसे किमाहारमाहारेड, कि परिणामेड, कि खाद, कि पियइ कि दल, कि पद, जे गं एमहालियाए मगुस्तपरिसाए मज्झ गए महया मया सद्देणं बुयाए ?"
एवं संपेहेड, संहिता चिसं साराह एवं बयासी
"चित्ता ! जड्डा खलु भो जहुं पज्जुवासंति- जाव-बुयाए । साए वि य णं उज्जाण भूमीए नो संचाएमि सम्मं पकामं पवियरित्तए"।
तए णं से चित्ते सारही पएसी-रायं एवं वयासी
" एस णं सामी ! पासावचिजे केसी नाम कुमार-समणे जाइ संपले जाव-व-नागोवन आहोहिए अन्न-जीवी ।"
तए णं से पएसी राया चित्तं सारहि एवं वयासी
"आहोहियं णं वयासि चित्ता ! अन्न जीवियं च णं वयासि चित्ता ?"
"हन्ता सामी आहोहियं णं वयामि, अन्नजीवियं च णं वयामि " ।
" अभिगमणिज्जे णं चित्ता ! अहं एस पुरिसे ?"
"हंता सामी! अभिगम
" अभिगच्छामो णं चित्ता ! अम्हे एवं पुरिसं ?"
"हंता सामी ! अभिगच्छामो" ॥
पसरापडियो
के सिमुणिपरूवणाए पंचविनाणनिरूवर्ण
तए णं से पएसी राया चित्तेण सारहिणा सद्धि जेणेव केसी कुमार-समणे, तेणेव उवागच्छइ उवागच्छित्ता केसिस्स कुमार - समणस्स अदूर सामन्ते ठिच्चा एवं वयासी
“तुम्भे णं भन्ते ! आहोहिया, अन्न-जीविया ?"
नए णं केसी कुमार-समणे पसरावं एवं क्यासी
"पएसी ! से जहा - नामए अंकवाणिया इ वा संख-वाणिया इवा दन्त-वाणिया इ वा सुकं भंसिउं-कामा नो सम्मं पंथं पुच्छर, एवमेव पएसी ! तुम्भेवि विणयं भंसेज- कामो नो सम्मं पुच्छसि । से नूणं तव पएसी ! ममं पासित्ता अयमेयारूवे अज्झत्थिए -जाव- समुपज्जत्वा "जडा खलु भोज परजवासंति- जावयविवरितए" से नूणं पएसी! असम ?" "हंता अ"ि । तए णं से पएसी राया केसि कुमार-समणं एवं वयासी
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org