________________
पासतिस्थे पएसिकहाणगं
२७१
मसिणीसु पडिपुण्णं पाहायपूछणेणं, ओसहमणि य-जाव-राय-वबहार
तए णं सा महइ-महालिया महच्चपरिसा केसिस्स कुमार-समणस्स अन्तिए धम्म सोच्चा निसम्म, जामेव दिसि पाउन्भूया, तामेव दिसि पडिगया। तए णं से चित्ते सारही केसिस्स कुमार-समणस्स अन्तिए धम्म सोच्चा, निसम्म हट्ठ-जाव-हियए उट्ठाए उठेइ, उट्टित्ता केसि कुमार-समणं तिक्खुत्तो आयाहिणं, पयाहिणं करेइ, करित्ता वन्दइ, नमसइ, बंदित्ता नमंसित्ता एवं वयासी-- “सद्दहामि णं भन्ते ! निग्गन्थं पावयणं-जाव-सच्चे णं एसमठे जं णं तुम्भे वयह" त्ति कटु वन्दइ, नमसइ, वंदित्ता नमंसित्ता, एवं बयासी-- "जहा ण देवाणुप्पियाणं अन्तिए बहवे उग्गा, भोगा-जाव-इन्भा, इब्भपुत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, एवं धन्नं, धणं, बलं, वाहणं, कोसं, कोडागारं, पुरं, अन्तेउरं, चिच्चा, विउलं धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पदाल-सन्त-सार-सावएज्ज, विच्छहुइत्ता, विगोवइत्ता, दाणं दाइयाणं परिभाइत्ता, मुण्डा भवित्ता, अगाराओ अणगारियं पव्वयन्ति, नो खलु अहं ता संचाएमि चिच्चा हिरण्णं तं चेव-जाव-पन्वइत्तए । अहं णं देवाणुप्पियाणं अन्तिए पंचाणुव्व इयं सत्त-सिक्खावइयं दुवालस-विहं गिहि-धम्म......." पडिवज्जित्तए"। "अहासुहं देवाणुप्पिया! मा पडिबन्धं करेहि"। तए णं से चित्ते सारही केसिस्स कुमार-समणस्स अन्तिए पञ्चाणुव्वइयं-जाव-गिहि-धम्म उवसंपज्जित्ताणं विहरइ । तए णं से चित्ते सारही केसि कुमार-समणं वन्दइ, नमसइ, वंदित्ता नमंसित्ता, जेणेव चाउ-ग्घण्ट आस-रहे, तेणव पहारेत्थ गमणाए। चाउ-घण्टं आस-रहं दुरुहइ, दुरुहित्ता जामेव दिसि पाउन्भूए, तामेव दिसि पडिगए। तए णं से चित्ते सारही समणोवासए जाए अहिगय-जीवाजीवे, उवलद्ध-पुण्ण-पावे, आसव-संवर-निज्जर-किरियाहिगरण-बन्ध-मोक्खकुसले, असहिज्जे देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किनर-किंपुरिस-गरुल-गन्धव्व-महोरगाईहिं देवगणेहिं निग्गन्थाओ पावयणाओ अणइक्कमणिज्जे, निग्गन्थे पावयणे निस्संकिए, निक्कंखिए, निम्वितिगिच्छे, लद्धठे, गहियठे, पुच्छियो, अहिगयठे, विणिच्छ्यिठे, अट्ठि-मिज-पेम्माणुरागरत्ते, 'अयमाउसो! निग्गन्थे पावयणे अट्टे, अयं परमठे, सेसे अणठे', ऊसिय-फलिहे अवंगुय-दुवारे चियत्तन्तेउर-घर-प्पवेसे, चाउद्दसट्टमुद्दिठ्ठ-पुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे, समणे, निग्गन्थे, फासुएसणिज्जेणं असणपाण-खाइम-साइमेणं, पीढ-फलग-सेज्जा-संथारेणं, वत्थ-पडिग्गह-कम्बल-पायपुञ्छणणं, ओसहभेसज्जेणं पडिलाभमाणे पडिलाभेमाणे, बहूहि सोलध्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि य अप्पाणं भावमाणे, जाइं तत्थ राय-कज्जाणि य-जाव-राय-ववहाराणि य ताई जियसत्तुणा रन्ना सद्धि सयमेव पच्चुवेक्खमाणे पच्चुवेक्खमाणे विहरइ ॥ सेयवियं नरि गच्छंतेणं चित्तसारहिणा केसिकमारसमणं पइ सेयवियानयरिआगमणपत्थणा, केसिकुमार
समणाणुमई य ३६ तए णं से जियसत्तु-राया अन्नया कयाइ महत्थं-जाव-पाहुडं सज्जेइ, चित्तं साहिं सद्दावेइ, सद्दावित्ता एवं वयासी--"गच्छाहि
णं तुमं चित्ता! सेयवियं नार। पएसिस्स रन्नो इमं महत्थं-जाव-पाहुडं उवणेहि। मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं क्यणं विन्नवेहि" त्ति कटु विसज्जिए। तए णं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे, तं महत्थं-जाव-गिण्हइ-जाव-जियसत्तुस्स रन्नो अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता सावत्थी-नयरीए मझं-मज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव रायमग्गमोगाढे आवासे, तेणव उवागच्छइ, उवागच्छित्ता तं महत्थं-जाव--ठवेइ । ण्हाए-जाव-सरोरे, सकोरेण्टमल्लदामेणं छत्तणं धरिज्जमाणेणं महया भडचडगरं-विंदपरिक्खित्ते पायचार-विहारेणं, महया पुरिस-वग्गुरा-परिक्खित्ते रायमग्गमोगाढाओ आवासाओ निग्गच्छइ, निग्गच्छित्ता सावत्थी-नयरीए मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोट्ठए चेइए, जेणेव केसी-कुमार-समणे, तेणेव उवागच्छइ, उवागच्छित्ता केसि-कुमार-समणस्स अन्तिए धम्म सोच्चा-जाव--हट्ठ-जाव-उट्ठाए-जाव एवं वयासी-- "एवं खलु अहं भंते ! जियसत्तुणा रना पएसिस्स रन्नो इमं महत्थं-जाव-उवणेहि ति कट्ट विसज्जिए। तं गच्छामि णं अहं भंते ! सेयवियं नार। पासादीया णं भंते ! सेयविया नयरी। दरिसणिज्जा णं भंते ! सेयविया नयरी । अभिरूवा गं भंते! सेयविया नयरी। पडिरूवा णं भंते ! सेयविया नयरी। समोसरह णं भंते ! सेयवियं नरिं"। तए णं से केसी कुमार-समणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमद्वं नो आढाइ, नो परिजाणाइ, तुसिणीए संचिट्ठइ। तए णं से चित्ते सारही केसि कुमार-समणं दोच्चं पि तच्चं पि एवं वयासी--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org