SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं २५३ जम्बुद्दीवे दीवे, जेणेव भारहे वासे, जेणेव आमलकप्पा नयरी, जेणेव अम्बसालवणं चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छद, उवागच्छित्ता समणं भगवन्तं महावीरं तेणं दिव्वेणं जाण-विमाणेणं तिक्खुत्तो आयाहिणं, पयाहिणं करेइ, करित्ता समणस्स भगवओ महावीरस्स उत्तर-पुरथिमे दिसि-भाए तं दिव्वं जाण-विमाणं इसि चउरंगुलमसंपत्तं धरणि-तलंसि ठवेइ, ठवित्ता चहिं अग्ग-महिसोहि सपरिवाराहि, दोहि अणीएहि-तं जहागंधवाणिएण य णट्टाणिएण य, सद्धि संपरिबुडे ताओ दिव्वाओ जाण-विमाणाओ पुरथिमिल्लेणं ति-सोवाण-पडिरूबएणं पच्चोरुहइ । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणिय-साहस्सीओ ताओ दिव्वाओ जाण-विमाणाओ उत्तरिल्लेणं ति-सोवाण-पडिरूवएणं पच्चोरुहंति । अवसेसा देवा या देवीओ य ताओ दिव्वाओ जाण-विमाणाओ दाहिणिल्लेणं ति-सोवाण-पडिरूबएणं पच्चोरुहन्ति । तए णं से सूरियाभे देवे चहि अग्गमहिसोहि-जाव-सोलसहि आयरक्ख-देव-साहस्सीहि, अण्णेहि य बहूहि सूरियाभ-विमाणवासोहि वेमाणिएहि, देवेहि देवीहि य सद्धि संपरिवुडे, सम्विड्ढीए-जाव-णाइयरवेणं जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करित्ता बंदइ नमसइ, वंदित्ता नमंसित्ता एवं बयासी--'अहं णं भत्ते ! सुरियाभे देवे देवाणुप्पियाणं वंदामि, नमसामि-जाव-पज्जुवासामि' । सूरियाभा! इ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी-'पोराणमेयं सूरियाभा! जीयमेयं सूरियामा ! किच्चमेयं सूरियामा ! करणिज्जमेयं सूरियामा ! आइण्णमेयं सूरियामा ! अब्भुणुण्णायमेयं सूरियामा ! जं णं भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा अरहते भगवंते वंदंति, नमसंति, वंदित्ता नमंसित्ता तओ पच्छा साइं-साइं नाम-गोत्ताई साहिति, तं पोराणमेयं सूरियामा !-जाव-अब्भणुण्णायमेयं सूरियामा !' तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठ-जाव-समणं भगवं महावीरं बंदइ नमसइ, वंदित्ता नमंसित्ता नच्चासणे, नाइदूरे सुस्सूसमाणे , णमंसमाणे, अभिमुहे, विणएणं पंजलिउडे पज्जुवासइ ।। सूरियाभेण नट्टविहिस्स उवदंसणं २२ तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महइ-महालियाए परिसाए-जाव-परिसा जामेव दिसि पाउन्भूया, तामेव दिसि पडिगया ॥ तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा, निसम्म-हट्ठ-तुट्ठ-जाव-हयहियए उट्ठाए उट्ठ इ, उद्वित्ता समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं बयासी'अहं णं भत्ते ! सूरियाभे देवे किं भव-सिद्धिए, अभव-सिद्धिए ? सम्म-दिट्ठी, मिच्छा-दिट्ठी ? परित्त-संसारिए, अणंतसंसारिए ? सुलभबोहिए, दुल्लभ-बोहिए ? आराहए विराहए ? चरिमे अचरिमे ?' ॥ सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासीसूरियामा ! तुम णं भव-सिद्धिए, नो अभव-सिद्धिए,-जाव-चरिमे, णो अचरिमे। तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हटु-तुट्ठ-चित्तमाणदिए परम-सोमणस्सिए, समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- 'तुब्भे णं भंते ! सव्वं जाणह, सव्वं पासह, सव्वओ जाणह, सव्वओ पासह, सव्वं कालं जाणह, सव्वं कालं पासह, सव्वे भावे जाणह, सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम पुटिव वा पच्छा वा मम एया-रूवं दिव्वं देविड्डिं, दिव्वं देवजुई, दिव्वं देवाणुभावं लद्धं, पत्तं अभिसमण्णागयं ति । तं इच्छामि णं देवाणुप्पियाणं-भत्ति-पुव्वगं, गोयमाइयाणं समणाणं, निग्गंथाणं दिव्वं देविड्ढि, दिव्वं देवजुई, दिव्वं देवाणुभावं, दिव्वं बत्तीसइ-बद्धं नट्टविहिं उवदंसित्तए' ॥ तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे, सूरियाभस्स देवस्स एयमझें णो आढाइ, णो परियाणइ, तुसिणीए संचिट्ठइ। तए णं से सूरियाभे देवे समणं भगवंतं महावीरं दोच्चं पि तच्चं पि एवं वयासी'तुन्भे णं भंते! सव्वं जाणह-जाव-उवदंसित्तए त्ति कटु समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करित्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता उत्तर-पुरस्थिमं दिसी-भागं अवक्कमइ, अवक्कमित्ता वेउन्विय-समुग्घाएणं समोहणइ, समोहणित्ता संखिज्जाइं जोयणाई दण्डं निसिरइ, निसिरिता अहा-बायरे-पुग्गले परिसाडंति परिसाडित्ता-अहासुहमे पुग्गले परियायंति, परियाइत्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy