SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ २५४ धम्मकहाणुओगे उत्थोधी यो पि व्यिय-समुपाएवं जाय बहु-सम-रमणिज्जं भूमिभागं विवद से जहानागए आलिंग-रेवा-जाव-मनी कारो तस्स बहु-राम-रमणिज्जरस भूमि-भागस्स बहु-मा-येस-मागे पिच्छारमण्डवं विम्बइ-अग-भ-सय-संनिवि वग्गज अन्तो बहू समरमणि भूमि-भागं उल्लोयं, अस्खा च मणि-डिपं च विउब 1 तोसे थं मणि-पेटिवाए उपरि सोहासणं सपरिवारं जाव-दामा चिट्ठन्ति । तए णं से सूरिया देवे समणस्स भगवओ महावीरस्स आलोए पणामं करेइ, करिता 'अणुजाणउ मे भगवं ति' कट्टु सीहासणवरगए तित्राभिमु संणिस । तएषं से सुरिया देवे तप्पटमवाए माना- मणिकपण-रवण-विमल-महरिह-निउणोवियमिसिमिसित विरइय- महाभरण- कडग-लुडिय वर-भूसज्जनं, पीवरं, पलम्बं दाहिणं भूयं पसारे, तो सरिसवाणं, सरिलयाणं, सरिव्यवाणं, सरिस लावण्ण-व-जोगगोवा एगाभरण--यस-गहिय-पिणं, संवेलियस्य पित्यानं आविद्ध-विमेागं पिषिद्ध-विजयागं उप्पीलिय-चित्त-पट्ट परियर-सफेणगावत्त- रइय-संगय- पलंब-वत्थंत-चित्त-चिल्ललग-नियंसणाणं, एगावलि-कण्ठ- रइय-सोभंत वच्छ-परिहत्थ भूसणाणं, अट्ठ-सयं णट्ट-सज्जाणं देव कुमाराणं णिग्गच्छइ । सपनंतर नाना- मणि-जाव-पीवरं, पलंबे वामं भूयं पसारेद्र तमो नं सरिया, सरितयाणं, सरिव्ययागं सरिस-लावण्यरूव-जोव्वण-गुणोववेयाणं, एगाभरण वसण- गहिअ - णिज्जोआणं, दुहओ संवेल्लियग्गणियत्थाणं आविद्ध-तिलयामेलाणं, पिणद्धगवेज्जकुंचुईणं, नाना- मणि रयण-भूसण-विराइयंगमंगाणं, चंदाणणाणं, चंबद्ध-सम-निलाडाणं, चंदाहिय-सोम दंसणाणं, उक्का इव उज्जोवेमाणीणं, सिगारा-गारचास्वेताणं हसियमणिय-चिट्ठिय-विलास-लियन निउण-जुतोववार कुसलागं गहियाउज्जाणं अट्ठ-सायं न-सज्जा देव-कुमारियाणं निगद तए से सूरिया देवे अ-सर्व संचाणं विश्व अ-सर्प संखवायागं विम्ब अस सिंगाणं व अस सगवाया विव्व, असयं संखियाणं विउव्वर, अट्ठसयं संखिय-वायाणं विउव्वइ, अट्ठसयं खरमुहीणं विउव्वइ, अट्ठसयं खरमुहिवायाणं विउब्वद, अस पेयाणं विव्व, अट्ठसयं पेया वायगाणं विउब्वइ, अट्ठसयं पिरिपिरियाणं विउब्वइ, अट्ठसयं पिरिपिरिया- वायगाणं विउव्वद । एवमाइयाई एगूणपण्णं आउज्ज-विहाणाई बिउब्वइ । तए से बहने देव-कुमारा व देव-कुमारियाओं व सहावे तनं ते बहुते देवकुमाराय देव-कुमारीमो व सूरियागं देवेणं सहायिया समागा, दु-जाव-शेवरिया देवे तेच उग तेणेव उपागच्छता सूरिया देवं करयल-परिगहि-जाय बद्धाविता एवं वयासी 'संदिसंतु णं देवाणुप्पिया ! जं अम्हेहि कायव्वं । तए गं से सूरिया देवे ते हवे देव-कुमारे व देवकुमारीओ य एवं वासी 'गच्छहणं तु देवाप्पिया! समयं भगवंतं महावीरं तित्तो आवाहि-यवाहिणं करेह, करिता बंदह नगंसह, बंदिता नसता गोमायाणं समगाणं निधानं तं दिव्यं देवि देव दिव्वं देवाणुभावं दिव्वं बत्तीसह बद्धं गट्ट-विहि उसे ब सिता खियामेव एवमानत्तियं पञ्चप्पियहं । ट्ट विहिष्णओ २३ तए णं ते बहवे देव कुमारा देव कुमारीओ य सूरियाभेणं देवेणं एवं वृत्ता समाजा हटु-जाव करयल जाव- पडिसुगंति, पडिणित्ता जेणेव समने भगवं महावीरे, तेथेव उवागण्ठति, उपागच्छता समणं भगवं महावीरं जाय-नमंसित्ता जेगेव गोवमाइया समणा निग्गंथा, तेणेव उवागच्छति । तए णं ते बहवे देव कुमारा देव कुमारीओ य समामेव समोसरणं करेंति, करिता समामेव अवणमंति, अवगमित्ता समामेव उमंति एवं सहियामेव ओनमंति एवं सहियामेव उन्नमंति, सहियामेव उम्गमित्ता संगयामेव ओनमंति, संगयामेव उन्नमंति, उन्नमित्ता थिमियामेव ओणमंति, थिमियामेव उन्नमंति, समामेव पसरंति, पसरिता समामेव आउज्जविहाणा म्हंत, समामेव पचाएं पगाई, पर्णास्व कि ते ? 1 उरेणं मंद, सिरेण तारं, कंठेण वितारं ति-विहं, ति-समय-रेयग-रइयं, गुंजाऽवंक -कुहरोवगूढं, रत्तं ति-ठाण करण-सुद्धं, सकुहर-गुंजतवंस-तंती - तल-ताल-लय-गह सुसंपउत्तं, महुरं, समं, सललियं, मणोहरं, मिउ-रिभिय-पय-संचार, सुरइ-सुणइ वर चारु रूवं दिव्वं णट्टसज्जं गेयं पगीया वि होत्था । कि ते ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy