SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं २४९ तए णं तीसे मेघोघ- रसिय-गंभीर-महुर-सद्दाए, जोयण-परिमंडलाए, सु-स्सराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणापि सद्-घंटा पडल्यासय हस्त-संकुले जाए पावि होत्या । लए णं तेसि सूरियान- विमाण-वासी बहू बेगावानं देवा व देवोण य एवंत-इ-पसल-नि-यम-विसय-ह-मुडिया मुस्सरतारय-विल-बोल तुरिय-चल-पडिबोहणे कए समाणे, घोसण-कोहल-दिन- एमा-चिस उवउस माणसानं से पायताणयाहिवई देवे स पंटा-वंसित-पतं महया-महया सगं उग्घोसेमाणे उच्घोसेमाणे एवं बयासी 'हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सूरियाभ विमाण- वइणो वयणं हिय-सुहत्थं आणवेद णं भो ! सूरियाभे देवे, गच्छइ णं भो सूरियाभे देवे जंबुद्दीवं दीवं, भारहं वासं, आमलकप्पं नयरि, अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए । तं तुम्भेऽवि णं देवाणुप्पिया ! सव्विड्ढीए अकाल-परिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउन्भवह' ॥ तए णं ते सूरिया-विमान-वासिणो बहने वैमानिया देवा देवीओ य पायलाणियाहिबस्स बेबस्स अंतिए एम्म सोच्चा, जिसम्म, ह--नाय-हिया अप्पेवइया बंदण वलिपाए अप्पेगइया नसण-वलियाए, अप्येगइया सक्कार बतियाए एवं संमाणच लियाए, कोहल बतियाए, अप्पे० 'असुयाई सुणिस्लामो सुपाई अट्ठाई, हेकई, पसिनाई, कारणाई वागरणाई पुण्ठिस्सामो अध्येगइया सूरियाभस्त देवस्स ववणमणुवत्समाणा अप्पेमया अस्सुबाई सुगेस्सामो अप्पेगइया सुधा निस्संकियाई करिस्सामो अप्येगइया अन्नमन्नमणुयत्तमाणा, अप्पेगइया जिण भत्ति-रागेणं, अप्पेगइया धम्मो त्ति अप्पेगइया जीयमेयं ति कट्टु सब्विड्ढीए-जाव- अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउन्भवंति । सूरियाभदेवाएणं अभिओगिपदेवकथं दिव्वजाणविमाणनिम्माणं, दिव्वजाणविमाणवण्णओ य २० लए णं से सुरियाने देवे ते सूरियाम-विमान-यासिनो बहने बेमानिये देवे य देवीओ य अकाल-परिहोणे पेव अंतियं पाउन्भवमाणे पास पासिता -- जाव-हिवए अभिवियं देवं सहावे सहायिता एवं बयासी 'खिप्पामेव भो देवाणुप्पिया ! अणेग-खंभ-सय-संनिविट्ठ, लील-ट्ठिय-सालभंजियागं, ईहामिय-उसभ तुरग-नर-मगर- विहग वालग-किंनररुरु-सरम-चमर-कुंजर-वगलय पउमलय-मति-चितं खंभुग्गगय-बर-बर बेवा परिवपाभिरामं बिज्जाहर-जमल-जुल जंत--पिव अच्ची - सहस्स-मालिणीयं, रूवग-सहस्स - कलियं, मिसमाणं, भिब्भिसमाणं चक्खुल्लोयण-लेसं, सुह-फासं, सस्सिरीय-रूवं, घंटावलि - चलिय-महुर-मणहर-सरं, गुहं तं दरिसणिज्जं णिउपोचिव- मिसिमिसित मणि-रण- घंटिया-जाल-परिक्खितं, जोवन-सय-सहस् वित्विग्गं दिव्यं गमण-सज्जे, सिग्द्यनमनं नाम दिलं जाण-विमाणं विवाह विजविता खियामेव एपमाणतियं पन्चष्पिणाहि ॥ तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्टु-जाव- हियए, करयल-परिग्गहियं जाव- पडिसुणेइ, पडिसुणेता उत्तर- पुरच्छिमं दिसी- भागं अवक्कमइ, अवक्कमित्ता वेउव्विय-समुग्धाएणं समोहणइ, समोहणित्ता संखेज्जाई जोयणाई - जाव- अहाबायरे पोग्गले परिसाडेइ, परिसाडित्ता अहासुहमे पोग्गले परियाएर परियाइत्ता दोच्चं पि वेउब्विय-समुग्धाएणं समोहणित्ता अणेग-खंभ-सयसनिवि-जाय-दिव्यं जाग-विमागं बिउवि पवले यावि होत्या । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाण - विमाणस्स ति-दिसि ति-सोवाण -पडिरूवए विउव्वइ, तं जहा पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसि ति-सोवाण- पडिरूवगाणं इमे एयारूवे वण्णावासे पण्णत्ते, तं जहा वइरामया णिम्मा, रिट्ठामया पट्ठाणा, वेरुलियामया खंभा, सुवण्ण-रुप्पमया फलगा, लोहियक्खमईओ सूईओ, वयरामया संधी, णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया- जावपडिरुवा । तेसि णं ति-सोवाण-परिस्वगाणं पुरओ पत्तेयं यत्ते तोरणं पणतं । तेसि णं तोरणा इमे एपावे वगावासे पष्णले तं जहा तोरणा गाणा-मणिमया, णाणा- मणिमए खंभे उपनिवि-संनिविविविह-मुत्तं तरारूवोवचिया, विविह-तारारूवोवचिया- जाव- पडिरूवा । तेसि णं तोरणाणं उपि अटु-मंगलगा पण्णत्ता, तं जहासोत्थिय-सिरिचण्ड-मंदिवायत्त यमाणग-महासण-कलस-मन्ट-वप्पणा-जाव पडिरूवा । सच तोरणा उपि बहने किष्चामरज्याए- जाव-मुक्किल्लचामरज्झए अच्छे-जाव-परिवेहि। तेसि णं तोरणाणं उप्पि बहवे छत्ताइच्छत्ते, पडागाइपडागे, घंटाजुयले, उप्पलहत्थए, कुमुय णलिण-सुभग-सोगंधिय-पोंडरीय-महापोंडरीय-सयपत्त-सहस्सपत्त हत्थए, सव्व रयणामए, अच्छे-जाव - पडिरुवे विउव्व । ध० क० ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy